PRASNOTHARAM(भागः ११०) – 21-12-2019

EPISODE – 110

 

प्रश्नोत्तरम्।

 

 

  1. “मधु +अरिः ” इत्यस्य सन्धिपदं लिखत। (क) मध्वारिः  (ख) मध्वरिः  (ग) मधारिः
  2.  “स्तोः श्चुना श्चुः  ” इति सूत्रस्योदाहरणं ———। (क) एतन्मुरारिः  (ख) तल्लयः  (ग) रामश्चिनोति
  3. अनुष्टुप् छन्दसि सर्वत्र लघुः कतमो वर्णः भवति ? (क) पञ्चमः  (ख) षष्ठः  (ग) सप्तमः
  4. सः शनैः शनैः  चरति इत्यत्र “शनैः ” अव्ययस्य उचितमर्थं स्यात्  (क) मन्दगत्या (ख) तीव्रगत्या (ग) मन्दस्वरेण
  5. जलं  ——- जीवनं  नास्ति । (क) खलु  (ख) विना  (ग) धिक्
  6. “भूभृत् ” शब्दस्य षष्ठी विभक्तिः बहुवचनरूपं किम् ? (क) भूभृताम्  (ख) भूभृत्सु (ग) भूभृतोः
  7. “आत्मन्  ” शब्दस्य द्वितीया विभक्तेः बहुवचनरूपं किम् ? (क) आत्मानम् (ख) आत्मानः  (ग) आत्मनः
  8. “अस्मद् ” शब्दस्य सप्तम्येकवचने किं रूपं भवति ? (क) अस्मदि  (ख) अस्मदे  (ग) मयि
  9. “हन् ” धातोः लट् लकारस्य प्रथमपुरुषस्य बहुवचने रूपं किम् ? (क) हतः  (ख) हन्ति  (ग) घ्नन्ति
  10. नैषधीयचरितस्य नायिका का ? (क) वसन्तसेना  (ख) दमयन्ती  (ग) मदनिका

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങൾ അയച്ചവര്‍

  • SREESHA VINOD
  • Jancy Joseph
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

Last date: 21-12-2019

One Response to PRASNOTHARAM(भागः ११०) – 21-12-2019

  1. sreeshavinod says:

    1 )മധ്വരി:
    2 )രാമശ്ചിനോതി
    3 )പഞ്ചമ:
    4 )മന്ദഗത്യാ
    5 )വിനാ
    6 )ഭൂഭൃതാം
    7 )ആത്മന:
    8 )മയി
    9 )ഘ്നന്തി
    10)ദമയന്തി

Leave a Reply

Your email address will not be published. Required fields are marked *