Category Archives: Sanskrit Live

स तु पण्डित उच्यते – 02-03-2019

 

नूतना समस्या –

“स तु पण्डित उच्यते”

ഒന്നാംസ്ഥാനം

ഇന്ദ്രിയാണാം സുഖം നൈവ
നൈവ സ്വാര്‍ഥം ധനം യശഃ
ഈഹതേ പരമൈശ്വര്യം
സ തു പണ്ഡിത ഉച്യതേ

Purushothaman Mumbai

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 02-03-2019

 

प्रश्नोत्तरम्।

 

Last Date: 02-03-2019

 

 

  1. नोबल् पुरस्कारेण समादृतः प्रथमः भारतीयः कः  (क) आशापूर्णादेवी (ख) रवीन्द्रनाथ टागोर् (ग) जी शङ्करक्कुरुप्प्
  2. केरलराज्यस्य सांस्कृतिकराजधानी का (क) तिरुवनन्तपुरम् (ख) कोषिक्कोट् (ग) तृश्शूर्
  3. परोपकाराय …………… नद्यः (क) वहन्ति (ख) दुहन्ति (ग) फलन्ति
  4. भूतानि कस्मात् भवन्ति (क) जलात् (ख) अन्नात् ग) (आकाशात्
  5. विश्वपरिस्थितिदिनं कस्मिन् दिने भवति (क)  जूण् ५ (ख) जूलाई ११ (ग) डिसम्बर् १
  6. क्रिस्तुभागवतस्य कर्ता कः (क) पि.सि. देवस्या (ख) मेरि जोण् प्लात्तोट्टम् (ग) अक्काम्मा चॆऱियान्
  7. विष्णुशर्मणा विरचितः प्रशस्तः ग्रन्थः कः (क) वेतालपञ्चविंशतिः (ख) कथासरित्सागरः (ग) पञ्चतन्त्रम्
  8. ‘पिकस्तु गायति’ इत्यत्र पिकस्य समानार्थकं पदं किम् (क) मयूरः (ख) शुकः (ग) कोकिलः
  9. केरलराज्ये  प्रथमः संस्कृतजालपुटः कः (क) सम्प्रति वार्ता (ख) नववाणी (ग) रसना
  10. प्रोफ. पि. सि देवस्या महाभागस्य जन्मस्थलं कुत्र वर्तते (क) तिरुवनन्तपुरम् (ख) तृश्शूर्  (ग) कोट्टयम्

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O M
  • S. MURALI
  • ANAGHA V V
  • K HARIHARAN
  • ADWAITH C S
  • JOHN KURIAKOSE
  • AJMAL K S
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मोषणं पापमेव तत् – 23-02-2019

 

नूतना समस्या –

“मोषणं पापमेव तत्”

ഒന്നാംസ്ഥാനം

യഃ പുരാ ചോരണം കൃത്വാ
ബാന്ധവാൻ പര്യപാലയത്
സോSവദത്താപസോ ഭൂത്വാ
മോഷണം പാപമേവ തത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कति वेदाङ्गानि सन्ति ? (क) ६  (ख) ७  (ग) ८
  2. सांख्यदर्शनस्य उपज्ञाता कः ?  (क) पतञ्जलि महर्षिः (ख) कपिलमहर्षिः (ग) जैमिनिमहर्षिः 
  3. ” शीघ्रम् ” इत्यर्थकं पदं किम् ?  (क) सम्प्रति  (ख) झटिति (ग) अधुना 
  4. ” विदुरवचनम्  ” केन सम्बद्धं भवति ? (क) रामायणेन  (ख) महाभारतेन  (ग) शाकुन्तलेन
  5. अमरकोशस्य कर्ता कः ?  (क) वाल्मीकिः  (ख) व्यासः  (ग) अमरसिंहः
  6. महाभारतं कस्मिन् विभागे अन्तर्भवति ?  (क) इतिहासेषु (ख) पुराणेषु (ग) महाकाव्येषु
  7. दैवदशकस्य कर्ता कः ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी
  8. केरलस्य संस्कृतविश्वविद्यालयः कुत्र वर्तते ? (क) तृश्शूरे  (ख) कण्णूरे  (ग) कालट्याम्
  9. भारतस्य देशीयपक्षी कः ? (क) मयूरः  (ख) हंसः  (ग) शुकः
  10. परोपकाराय  ———- दुहन्ति । (क) वृक्षाः (ख) नद्यः  (ग) गावः

ഈയാഴ്ചയിലെ വിജയി

SNEHA K.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SNEHA K.
  • Parvathy
  • Murali S
  • Ganga O M
  • Hariharan K
  • Anaswara Mohan
  • Dawn Jose
  • Adidev C S
  • Jancy Davis

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सैव लोकेषु विश्रुता – 17-02-2019

 

नूतना समस्या –

“सैव लोकेषु विश्रुता”

ഒന്നാംസ്ഥാനം

യാ വാണീ സർവ്വമർത്യാണാം
ക്ഷേമായൈവപ്രവർത്തതേ
ആർഷസംസ്ക്കാരസമ്പന്നാ
സൈവലോകേഷുവിശ്രുതാ

NARAYANAN N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 17-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानो वेदः कः? (क) सामवेदः  (ख) ऋग्वेदः (ग) यजुर्वेदः
  2. वाल्मीकेः पूर्वनाम किम्  ? (क) बादरायणः (ख) कात्यायनः  (ग) रत्नाकरः
  3. श्रीशङ्करस्य जन्मस्थानं कस्मिन् ग्रामे भवति ? (क) पन्मना (ख) चेम्पषन्ति (ग) काालटी
  4. ” अस्मद्  ” शब्दस्य प्रथमा बहुवचनरूपं किम् ? (क) यूयम् (ख) वयम् (ग) ते
  5. ” गृहेषु ” अत्र का विभक्तिः ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  6. ” पतञ्चलिः ” कस्य शास्त्रस्य उपज्ञाता भवति  ? (क) योगशास्त्रस्य (ख) न्यायशास्त्रस्य (ग) सांख्यशास्त्रस्य
  7. भगवद्गीतायां कति अध्यायाः सन्ति  ? (क) १६  (ख) १७  (ग) १८
  8. दृश्यते – दृश्येते  –  ——– । (क) दृश्यन्ते (ख) दृश्यध्वे  (ग) दृश्ये
  9. “कर्तुम्  ” इत्यस्य प्रत्ययः कः ? (क) क्त्वान्तं  (ख) तुमुन्नन्तं  (ग) ल्यबन्तं
  10. अद्य गुरुवासरः चेत्  परश्वः कः वासरः  ? (क) शुक्रवासरः (ख) शनिवासरः  (ग) रविवासरः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SIVARANJINI
  • PARVATHY
  • GANGA O M
  • K HARIHARAN
  • S MURALI
  • ANASWARA MOHAN
  • JISHA S V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नववाणी विराजते – 09-02-2019

10-02-2010-ല്‍ ആരംഭിച്ച നവവാണിക്ക്  10-02-2019-ന് പത്താം ജന്മദിനമാണ്. താഴെക്കൊടുത്തിരിക്കുന്ന സമസ്യ പൂരിപ്പിക്കുമ്പോള്‍ കേരളത്തിലെ സംസ്കൃതവിജ്ഞാനലോകത്ത് ഈ സംരംഭം എന്തു ചലനമുണ്ടാക്കി എന്ന കാര്യം കൂടി പരിഗണിക്കണമെന്ന് അഭ്യര്‍ത്ഥിക്കുന്നു.

नूतना समस्या- 

“नववाणी विराजते”

ഒന്നാംസ്ഥാനം

പ്രതിവാരം സമസ്യാഭി:
വാർത്താസംപ്രേഷണൈസ്തദാ
ഭൂലോകേ സർവരാജ്യേഷു
നവവാണീവിരാജതേ

N. NARAYANAN

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 09-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. नारायणभट्टपादस्य गुरुः कः ? (क) अच्युतपिषारटिः  (ख) नारायणपिषारटिः (ग) गोविन्दपिषारटिः
  2. यमुनायाः पुराणप्रसिद्धं नाम किम् ? (क) निला (ख) सरस्वती (ग) कालिन्दी
  3. रघुवंशमहाकाव्यस्य कर्ता कः ? (क) भासः (ख) भारविः  (ग) कालिदासः
  4. केरलेषु अक्षरनगरी इति प्रसिद्धा नगरी का ? (क) कोट्टयम्  (ख) तृश्शूर्  (ग) एरणाकुलम्
  5. ” 96 ” इत्यस्य संस्कृपदं किम् ? (क) पञ्चनवतिः (ख) षण्णवतिः  (ग) सप्तनवतिः
  6. ” तनयः ” इत्यस्य समानार्थकं पदं  किम् ? (क) तरुः (ख) पु्त्रः (ग) वृक्षः
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ? (क) सांख्यम् (ख) योगम् (ग) न्यायम्
  8. ” गच्छति स्म ” अर्थः कः ? (क) गमिष्यति (ख) गच्छतु  (ग) अगच्छत्
  9. वैदिकशब्दानाम् अर्थविवरणं केन वेदाङ्गेन लभ्यते ? (क) निरुक्तेन  (ख) कल्पेन (ग) व्याकरणेन
  10. ” वदति ” इत्यस्य लकारः कः ? (क) लङ् (ख) लोट् (ग) लट्

ഈയാഴ്ചയിലെ വിജയി

MURALI S.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • K Hariharan
  • Ganga O M
  • Narayanan Namboothiri
  • Davis N K
  • Jeevanlal
  • Sreehari Narayanan
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

शीतो देशाद्बहिर्गतः – 02-02-2019

 

नूतना समस्या –

“शीतो देशाद्बहिर्गतः”

Last date: 02-02-2019

PRASNOTHARAM 02-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वेदस्य मुखं किम् ? (क) व्याकरणम्  (ख) निरुक्तम्  (ग) छन्दः
  2. ” कुटीरम्  ” इत्यस्य समानार्थकं पदम् ? (क) गृहम् (ख) घोषः  (ग) भवनम्
  3. अशक्तानाम् बलं भवति ? (क) क्षमा  (ख) चिन्ता (ग) उद्यमम् 
  4. ” कृष्णद्वैपायन ” इति कस्य नाम भवति ? (क ) कालिदासस्य  (ख) वाल्मीकेः  (ग) वेदव्यासस्य
  5. अमितम् अहितम् अनावृतम् च भक्षणम् —–। (क) त्याज्यम् (ख) उत्तमम् (ग) श्रेष्ठम्
  6. केरळानाम् राजधानी का ?  (क) तृश्शूर्  (ख) एरणाकुलम् (ग)तिरुवनन्तपुरम्
  7. ६३ इ्यस्य पदम् ?  (क) त्रिसप्ततिः (ख) त्रिषष्ठिः (ग) त्रिनवतिः
  8. आर्यसमाजस्थापकः कः ?  (क) रवीन्द्रनाथटागोऱः (ख)सुभास् चन्द्रबोसः (ग) दयानन्द सरस्वती
  9.  ” बाल ” शब्दस्य षष्ठी बहुवचनम् ? (क) बालात्  (ख) बालेषु  (ग)  बालानाम्
  10.  ” अस्मद् ” शब्दस्य तृतीया एकवचनम्  ? (क) मया  (ख) त्वया (ग) मम

ഈയാഴ്ചയിലെ വിജയി

HARIHARAN K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • HARIHARAN K
  • GANGA O M
  • MARIYA K W
  • DAWN JOSE
  • ADIDEV C S
  • ANUGRAHA ARAVIND
  • JOBY PUVATHINGAL

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”