Category Archives: Sanskrit Live

चञ्चलं मानसं सदा (भागः१०३) -02-11-2019

EPISODE – 103

नूतना समस्या –

“चञ्चलं मानसं सदा”

ഒന്നാംസ്ഥാനം

പ്രതികൂലേഷു കാര്യേഷു
മനോധൈര്യം സദാ ഹിതം
വിപത്കാലേ ജനാനാം തു
ചഞ്ചലം മാനസം സദാ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः-१०३) – 02-11-2019

EPISODE – 104

 

प्रश्नोत्तरम्।

 

 

 

  1. गङ्गालहर्याः कर्ता कः? (क) जगन्नाथपण्डितः (ख) दण्डी (ग) माघः
  2. ” वक्रोक्तिः ”  सम्प्रदायस्य आचार्यः कः ? (क) शूद्रकः  (ख) कुन्तकः  (ग) वररुचिः
  3. काव्यप्रकाशस्य कर्ता कः ? (क) आनन्दवर्धनः  (ख) अप्पय्यदीक्षितः (ग) मम्मटभट्टः 
  4. ” अजविलापः ” कस्मिन् ग्रन्थे भवति  ? (क)रघुवंशे (ख) कुमारसम्भवे (ग) शिशुपालवधे
  5.  श्रीशङ्करस्य गुरुः कः  ? (क) गोविन्दभगवत्पादः  (ख) श्रीरामकृष्णः (ग) शिवगुरुः
  6. श्रीरामकृष्णस्य गुरुः कः ? (क) तोतापुरिः (ख) पाणिनिः  (ग) पतञ्जलिः
  7. सौन्दर्यलहर्याः  कर्ता कः ? (क) श्रीनारायणगुरुः (ख) श्रीशङ्कराचार्यः (ग) चट्टम्पिस्वामी
  8. लघुपाणिनीयस्य कर्ता कः ? (क) केरलवर्मा वलियकोयित्तम्पुरान्  (ख) पाणिनिः (ग) ए आर् राजरादवर्मा
  9. बाणभट्टेन विरचितः ग्रन्थः कः ? (क) नैषधीयचरितम् (ख) कादम्बरी (ग) मृच्छकटिकम् 
  10. ” कुसुमपुरम् ” कस्य जन्मस्थानं भवति ? (क) पाणिनेः (ख) पतञ्जलेः (ग) आर्यभटस्य

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Greeshma Francis
  • Divyachithran N V
  • Sreeja Murali
  • Rohan Roopesh
  • Archana Mohan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

मातृहस्तेन भोजनम् (भागः१०२) -26-10-2019

EPISODE – 102

नूतना समस्या –

“मातृहस्तेन भोजनम्”

ഒന്നാംസ്ഥാനം

पठनार्थं गतो दूर-
मीहते तनयस्सदा।
एकवारं गृहं प्राप्य
मातृहस्तेन भोजनम्।।

Muraleedhara Sarma A

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १०२) – 26-10-2019

EPISODE – 102

 

प्रश्नोत्तरम्।

 

 

  1. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख)चरकसंहिता  (ग) सुश्रुतसंहिता
  2. ” नभः स्पृशं दीप्तम्  ” कस्य दलस्य ध्येयवाक्यं भवति ? (क) आरक्षदलस्य (ख) जीवन् रक्षा दलस्य (ग) वायुसेनायाः
  3. उद्दण्डशास्त्रिणः प्रसिद्धा कृतिः ? (क) मयूरसन्देशः (ख) कोकिलसन्देशः (ग) मेघसन्देशः
  4. यास्काचार्येण विरचितः ग्रन्थः कः ? (क) ज्योतिषम् (ख) शिक्षा (ग) निरुक्तम्
  5. ” इदानीं त्वं गृहं गच्छ  ” अत्र अव्ययपदं किम् ? (क) इदानीम् (ख) त्वम् (ग) गृहम् 
  6. ‘ अरुन्धती ‘ कस्य पत्नी भवति ?  (क) वसिष्ठस्य (ख) विश्वामित्रस्य (ग) गौतमस्य
  7. ‘ पाञ्चजन्यं ‘ कस्य शङ्खः भवति ? (क) अर्जुनस्य (ख) भीमस्य (ग) श्रीकृष्स्य
  8. कति माहेश्वरसूत्राणि सन्ति ? (क) १२   (ख) १३ (ग) १४
  9. पालकाप्यमुनेः प्रसिद्धः ग्रन्थः कः ? (क) हस्त्यायुर्वेदः  (ख) चिकित्सामञ्जरी (ग) भूतविद्या
  10. वेदस्य हस्तमिति प्रसिद्धं वेदाङ्गं किम्  ? (क) शिक्षा (ख) कल्पम्  (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

Dr. Arun

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Dr. Arun
  • Kesavan S P
  • Anaswara Mohan
  • Divyachithran
  • Greeshma Francis
  • Archana K V
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मर्त्यजन्म महत्तमम् (भागः१०१) -19-10-2019

 

नूतना समस्या –

“मर्त्यजन्म महत्तमम्”

ഒന്നാംസ്ഥാനം

നിപ്പാജ്ജ്വരവിനാശായ
സ്വീയമാത്മമസമർപ്പണം
കൃതായാ: അനുവൈദ്യായാ:
മർത്യജന്മ മഹത്തമം

Sreehari V

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 19-10-2019 (भागः – १०१)

EPISODE – 101

 

प्रश्नोत्तरम्।

 

 

 

  1. पुराणानां संख्या —–। (क) १६  (ख) १७   (ग) १८
  2.  कविकुलगुरुरिति प्रसिद्धः कः? (क) कालिदासः (ख) वात्मीकिः (ग) वेदव्यासः
  3. अर्थगौरवम् ———। (क) भासः  (ख) भारविः (ग) माघः
  4. पदलालित्यम् ——–। (क) कालिदासः (ख) दण्डी (ग) भारविः
  5. नारायणीयम् ———। (क) मेल्पत्तूर् नारायणभट्टतिरि (ख) श्रीशङ्कराचार्यः (ग) श्रीनारायणगुरुः
  6. ध्वन्यालोकस्य कर्ता कः ? (क) आनन्दवर्धनः  (ख) अप्पय्यदीक्षितः (ग) वररुचिः
  7. नागानन्दं केन विरचितं भवति ? (क) श्रीहर्षेण  (ख) कालिदासेन (ग) माघेन
  8. शूद्रकस्य नाटकम् ———। (क) स्वप्नावासवदत्तम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  9. अष्टाध्यायी ———-। (क) पाणिनिः (ख) पतञ्जलिः (ग) भासः
  10. बुद्धचरितम् ———-। (क) अश्वघोषः  (ख) बाणभट्टः  (ग) शूद्रकः

ഈയാഴ്ചയിലെ വിജയി

Aswathy Vidyadharan

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Aswathy Vidhyadharan
  • Sreehar M R
  • Rajani M
  • Sreedurga E V
  • Archana K V
  • Jayalakshmi C R
  • Divyachithran N V
  • Dawn Jose
  • Thrisha N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

समस्या रसनिर्भरा – 12-10-2019 (भागः – १००)

EPISODE – 100

नूतना समस्या –

“समस्या रसनिर्भरा”

ഒന്നാംസ്ഥാനം

का वा निर्धारणे क्लिष्टा
कवीनां प्रियकामिनी।
कीदृशीयं नवा वाणी
समस्या रसनिर्भरा।।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 12-10-2019

EPISODE – 100

 

प्रश्नोत्तरम्।

 

 

  1. आदिकविः ——–। (क) वेदव्यासः (ख) कालिदासः  (ग) वात्मीकिः
  2. महाभारतम् ———।(क) वात्मीकिः (ख) वेदव्यासः (ग) भासः
  3. रघुवंशम् ———। (क) भासः  (ख) भारविः  (ग) कालिदासः
  4. कालिदासः ———-। (क) किरातार्जुनीयम् (ख) कुमारसम्भवम् (ग) कागम्बरी
  5. नैषधीयचरितम् ———। (क) माघः (ख) कालिदासः (ग) श्रीहर्षः
  6. माघः ———। (क) किरातार्जुनीयम् (ख) शिशुपालवधम्  (ग) मेघसन्देशः
  7. किरातार्जुनीयम् ———। (क) भारविः  (ख) वेदव्यासः (ग) भासः
  8. सांख्यदर्शनम् ———–। (क) कणादः  (ख) कपिलः (ग) जैमिनिः
  9. गौतमः ——–। (क) न्यायदर्शनम् (ख) योगदर्शनम् (ग) वैशेषिकदर्शनम्
  10. वैशेषिकदर्शनम् ———-। (क) कपिलः (ख) कणादः (ग) गौतमः

ഈയാഴ്ചയിലെ വിജയി

MAHESH M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Mahesh M
  • Rajani M
  • Anjana M S
  • Maya P R
  • Archana K V
  • Greeshma
  • Sanika P S
  • Divyachithran
  • Sreehari M K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

तदेव विधिकल्पितम् – 05-10-2019

EPISODE – 99

नूतना समस्या –

“तदेव विधिकल्पितम्”

ഒന്നാംസ്ഥാനം

മരണം പരമം സത്യം
സർവേഷാം ജീവിനാം ഖലു
തേനൈവ മുക്തിസാഫല്യം
തദേവ വിധികല്പിതം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 05-10-2019

EPISODE – 99

 

प्रश्नोत्तरम्।

 

 

 

  1. सः ग्रन्थं ——-। (क) पठसि (ख) पठामि (ग) पठति
  2. तेन ग्रन्थः ——। (क) पठ्यते (ख) पठ्येते  (ग) पठ्यन्ते
  3.  ——-शब्दं शृणोति। (क) ताः (ख) सा (ग) ते
  4.  ——शब्दः श्रूयते। (क) तया  (ख) तं  (ग) सा
  5. एषः —– वदति । (क) कथा  (ख) कथया (ग) कथाम्
  6. एतेन ——-उच्यते ।(क) कथाम् (ख) कथा (ग) कथाः
  7. माता ——पठति । (क) गीताम्  (ख) गीतायाः (ग) गीता
  8. मात्रा —— पठ्यते । (क) गीता (ख) गीताम् (ग) गीताः
  9.  ——-वाक्यं पठति । (क) छात्राः (ख) छात्रौ  (ग) छात्रः
  10.  ——वाक्यं पठ्यते ।(क) छात्रेण (ख) छात्राः (ग) छात्रः

ഈയാഴ്ചയിലെ വിജയി

THANOOJA P V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Thanooja P V
  • Adidev C S
  • Dhanya M I
  • Divyachithran N V
  • Sangeetha C K
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”