Category Archives: Sanskrit Live

गृहे स्वस्थाः महाजनाः (भागः १२८) – 25-04-2020

EPISODE – 128

नूतना समस्या –

“गृहे स्वस्थाः महाजनाः”

ഒന്നാംസ്ഥാനം

“വിപദിധൈര്യമാർജിത്യ
രാജ്യസംരക്ഷണായ ഹി
ക്ഷമയാപൗരധർമൈശ്ച
ഗൃഹേ സ്വസ്ഥാ:മഹാജനാ:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १२८) – 25-04-2020

EPISODE- 128

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेष्वेकं महाकाव्यं चित्वा लिखत।(क) रामायणम्  (ख) महाभारतम्  (ग) कुमारसम्भवम्
  2. कुमारसम्भवस्य कर्ता कः ? (क) दण्डी  (ख) कालिदासः  (ग) भारविः
  3. कुमारसम्भवे ——-सर्गाः सन्ति । (क) १७  (ख) १८  (ग)  १९
  4. कुमारसम्भवस्य ——–सर्गे  रतिविलापः वर्णयति।(क) चतुर्थे  (ख) पञ्चमे  (ग) षष्ठे
  5. ” शरीरमाद्यं खलु धर्म साधनम् ”  इति कस्य वचनम् ? (क) पार्वत्याः  (ख) कामदेवस्य  (ग) ब्रह्मचारिणः
  6. ——–इति श्लोकेन कुमारसम्भवस्य समारम्भः भवति। (क) वागर्थाविव   (ख) अस्त्युत्तरस्यां दिशि (ग) कश्चित्कान्ता
  7. पार्वत्याः पिता कः ? (क) ब्रह्मा  (ख) शिवः  (ग) हिमवान्
  8. अस्त्युत्तरस्याम्  = ——— + ———- । (क) अस्ति + उत्तरस्याम्  (ख) अस्त्यु + उत्तरस्याम्  (ग) अस्त + उत्तरस्याम् 
  9. कुमारसम्भवमहाकाव्ये अङ्गी रसः कः ? (क) करुणा  (ख) वीरः  (ग) शृङ्गारः
  10. अत्र ” कुमार ” नाम्ना प्रसिद्धः  कः ? (क) शिवः  (ख) षण्मुखः (ग) गणेशः

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Adidev C S
  • Ashiq Bijoy
  • Dawn Jose
  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कर्णिकारास्तु पुष्पिताः (भागः १२७) – 18-04-2020

EPISODE – 127

नूतना समस्या –

“कर्णिकारास्तु पुष्पिताः”

ഒന്നാംസ്ഥാനം

“ഔദ്യോഗികംമഹത്സ്ഥാന-
മംഗീകൃത്യ ദ്രുമേഷു ഹാ!
വിഖ്യാതൗന്നത്യമേത്യേതേ
കർണികാരാസ്തു പുഷ്പിതാ:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १२७) – 18-04-2020

EPISODE – 127

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पञ्चमहाकाव्येष्वेकं भवति ———। (क) रघुवंशम्  (ख) कादम्बरी   (ग) नारायणीयम्
  2. रघुवंशस्य कर्ता कः ? (क) भारविः  (ख) माघः   (ग) कालिदासः  
  3. रघुवंशे कति सर्गाः  सन्ति ? (क) १९  (ख) २०  (ग) २१
  4. रघुः कस्य पुत्रः  भवति ? (क) अजस्य  (ख) दिलीपस्य  (ग) अग्निवर्णस्य
  5. केन श्लोेकेन रघुवंशः समारम्भः भवति ? (क) वागर्थाविव  (ख) अस्त्युत्तरस्याम्  (ग) कश्चित्कान्ता
  6. श्रीरामस्य अयोध्याप्रत्यागमनं रघुवंशे कस्मिन् सर्गे वर्णयति ? (क) १३  (ख) १४  (ग) १५
  7.  ———– अष्टमे सर्गे वर्णितमस्ति । (क) रामस्य राज्याभिषेकः (ख) कुशस्य राज्याभिषेकः (ग) अजविलापः
  8. दिलीपस्य नन्दिनी परिपालनं ——- सर्गे वर्णयति। (क) द्वितीये (ख) तृतीये  (ग) चतुर्थे
  9. वागर्थाविव = ———–+————। (क) वागर्था + इव    (ख) वागर्थौ + इव   (ग) वागर्थे + इव  
  10. वन्दे पार्वतीपरमेश्वरौ । अस्मिन् वाक्ये कर्ता कः? (क) सः   (ख) त्वम् (ग) अहम्

ഈയാഴ്ചയിലെ വിജയി

LIJINA K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Lijina K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोरोणा भयकारिणी (भागः १२६) – 11-04-2020

EPISODE – 126

नूतना समस्या –

“कोरोणा भयकारिणी”

ഒന്നാംസ്ഥാനം

അത്യുഗ്രം ഗരളം ധൃത്വാ
മർത്യവംശവിനാശിനീ
ഭൂലോകതാണ്ഡവേ സക്താ
കൊറോണാ ഭയകാരിണീ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १२६) – 11-04-2020

EPISODE- 126

 

प्रश्नोत्तरम्।

 

 

 

  1. ——- ग्रन्थः पठ्यते। (क) तेन   (ख) सः  (ग) तौ
  2. तया ——- श्रूयते। (क) शब्दं  (ख) शब्दः  (ग) शब्दौ
  3. एतेन कथा ——।(क) उच्यते  (ख) उच्यन्ते  (ग) उच्येते
  4. मात्रा  गीता ——-। (क) पठ्येते  (ख) पठ्यन्ते  (ग) पठ्यते
  5. छात्रेण —— पठ्यते । (क) वाक्यानि (ख) वाक्यं (ग) वाक्ये
  6. आपणिकेन ——– गम्यते। (क) आपणः  (ख) आपणौ  (ग) आपणे
  7. बालेन चित्रं ——। (क) दृश्यते   (ख) दृश्येते  (ग) दृश्यन्ते
  8. शिशुना ——– दृश्यते । (क) माता  (ख) मातरः  (ग) मातरं
  9.  ——- स्वप्नः दृश्यते । (क) वृद्धः   (ख) वृद्धेन  (ग) वृद्धं
  10.  कृषकेण क्षेत्रं ——-। (क) गम्येते  (ख) गम्यन्ते  (ग) गम्यते

 

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHNA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • KISHORE KRISHNA SEVADAI
  • Sreesha Vinod
  • Lijina K M
  • Divyachithran N V
  • Adidev C S
  • Adithyan K L

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

स्वास्थ्यं सर्वत्र वै धनम् (भागः १२५) – 04-04-2020

EPISODE – 125

नूतना समस्या-

“स्वास्थ्यं सर्वत्र वै धनम्”

 

ഒന്നാംസ്ഥാനം

നിരഹങ്കാരചിത്തേന
മനോനിഗ്രഹണേന ച
ഭവിതവ്യമനാസക്ത്യാ
സ്വാസ്ഥ്യം സർവത്ര വൈ ധനം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १२५) – 04-04-2020

EPISODE -125

 

प्रश्नोत्तरम्।

 

 

 

  1. राष्ट्रतन्त्रविषयप्रतिपादकः प्राचीन भारतीयग्रन्थः कः ? (क) निरुक्तशास्तऱम्  (ख) अर्थशाश्त्रम्  (ग) होराशास्त्रम्
  2. केरलराज्यस्य प्रथमः नियममन्त्री कः ? (क) आर् शङ्कर्  (ख) एम् एम् कृष्णः  (ग) वी आर् कृष्णय्यर्
  3. ज्ञानपीठपुरस्कारेण समादृता प्रथमवनिता का ? (क)आशापूर्णादेवी  (ख) वेदवती  (ग) शान्ताकुमारी
  4. भारते सर्वाधिकः वनप्रदेशः कुत्र वर्तते ? (क) केरलराज्ये (ख) मध्यप्रदेशे  (ग) कर्णाटकराज्ये
  5. गौतमबुद्धस्य धर्मग्रन्थाः कस्यां भाषायां रचिताः ? (क) संस्कृतभाषायाम्  (ख) प्राकृतभाषायाम्  (ग) पालीभाषायाम्
  6. भारतस्य देशीयफलं किम् ? (क) आम्रम्  (ख) सेवम् (ग) कदली
  7. शूद्रकस्य ” मृच्छकटिकम् “कस्मिन् विभागे अन्तर्भवति ? (क) नाटके (ख) व्यायोगे  (ग) प्रकरणे
  8. ” पञ्चत्रिंशदुत्तराष्टशताधिकसहस्रम्  ” संख्यां लिखत।(क) १८३४  (ख) १८३५  (ग) १८३६
  9. ” त्र्यशीत्यधिकनवशतसहस्रम्  ” संख्यां लिखत।(क) १९८३  (ख) १९८४  (ग) १९८५
  10. ” वयं बालं मार्गं पृच्छामः”। अस्मिन् वाक्ये प्रधानकर्मं लिखत। (क) वयं  (ख) बालं (ग) मार्गं

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesha Vinod
  • Adidev C S
  • Lijina K M
  • Krishnagovind S
  • Abhay K B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

हस्तप्रक्षालनं वरम् (भागः १२४) – 28-03-2020

EPISODE – 124

नूतना समस्या –

“हस्तप्रक्षालनं वरम्”

ഒന്നാംസ്ഥാനം

ഇത്ഥം ഭ്രമന്തി സർവേ ചേത്
വ്യർത്ഥം ഭവതി ജീവിതം.
അസ്തം നേയാ കൊറോണാ ചേത്
ഹസ്തപ്രക്ഷാളനം വരം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

 

PRASNOTHARAM (भागः १२४) – 28-03-2020

EPISODE – 124

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सांख्यदर्शनस्य आचार्यः कः ? (क) कपिलः  (ख) कणादः  (ग) पाणिनिः 
  2.  ——-भवति योगदर्शनस्य आचार्यः । (क) जैमिनिः  (ख) पतञ्जलिः  (ग) गौतमः
  3. वैशेषिकं ——–विरचितं भवति।(क) कणादेन (ख) कपिलेन  (ग) गौतमेन
  4. न्यायदर्शनस्य उपज्ञाता कः ? (क) बादरायणः  (ख) गौतमः  (ग) कपिलः
  5. जैमिनेः दर्शनम् किम् ? (क) न्यायम् (ख) वैशेषिकम् (ग) पूर्वमीमांसा 
  6. बादरायणः कस्य दर्शनस्य आचार्यः भवति ? (क) पूर्वमीमांसायाः  (ख) वेदान्तदर्शनस्य  (ग) योगदर्शनस्य
  7. ” कवि ” शब्दस्य प्रथमा द्ववचनम् ? (क) कवौ  (ख) कवेः  (ग) कवी
  8. ” शिशु ” शब्दस्य चतुर्थी एकवचनम् ? (क) शिशवे   (ख) शिशुना (ग) शिशुम्
  9. ” शिवाय ” अत्र विभक्तिः का ?  (क) प्रथमा  (ख) तृतीया (ग) चतुर्थी
  10. ” मातृ ” शब्दस्य प्रथमा बहुवचनरूपम्  ? (क) मातरः (ख) मातृभिः  (ग) मातृषु

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Sreejith
  • Lijina K M
  • Divyachithran N V
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”