PRASNOTHARAM (भागः १६८) 30-01-2021

EPISODE- 168

 

 

प्रश्नोत्तरम्।

 

 

  1. त्वं देवं ——-। (क) नतवन्तः (ख) नतवान् (ग) नतवत्यः
  2. त्वं कार्यं ——-। (क) कृतवान्  (ख) कृतवन्तौ (ग) कृतवन्तः
  3. युवां पत्रं ——। (क) लिखितवान्  (ख) लिखितवन्तः (ग) लिखितवन्तौ
  4. यूयं दुग्धं ——। (क) पीतवन्तः (ख) पीतवत्यौ (ग) पीतवती
  5. अहं कथां ——-। (क) लिखितवन्तः (ख) लिखितवान् (ग) लिखितवत्यौ
  6. आवां चित्रं ——-। (क) दृष्टवान्  (ख) दृष्टवन्तः  (ग) दृष्टवान्तौ
  7. वयं नियमं ——–। (क) पालितवान् (ख) पालितवन्तः(ग) पालितवत्यः
  8. अहं ग्रामं —–। (क) गतवान् (ख) गतवन्तौ  (ग) गतवन्तः
  9. ताः नृत्तं ——। (क) कृतवन्तः (ख) कृतवत्यः (ग) कृतवान्
  10. अध्यापकाः विद्यालयं ——-। (क) गतवान्  (ख) गतवती (ग) गतवन्तः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങൾ”

2 Responses to PRASNOTHARAM (भागः १६८) 30-01-2021

  1. Leena K.S says:

    धन्यवादः

  2. Leena K.S says:

    १.नतवान्
    २. कृतवान्
    ३. लिखितवन्तौ
    ४. पीतवन्तः
    ५. लिखितवान्
    ६. दृष्टवन्तौ
    ७. पालितवन्तः
    ८. गतवान्
    ९. कृतवत्यः
    १०. गतवन्तः

Leave a Reply

Your email address will not be published. Required fields are marked *