Category Archives: Sanskrit Live

भीतिर्नैव भविष्यति (भागः १३३) – 30-05-2020

EPISODE – 133

नूतना समस्या-

“भीतिर्नैव भविष्यति”

ഒന്നാംസ്ഥാനം

“പ്രജാക്ഷേമേഷു സക്തേഷു
ശാസകേഷു, തഥാ ഗുരൗ
വിജ്ഞാനവാരിധൗ തുല്യം
ഭീതിർനൈവ ഭവിഷ്യതി”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १३३) – 30-05-2020

EPISODE – 133

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “विश्वसृष्टेरितिहासः पुराणम् ” इति कस्य वचनं भवति ? (क) आदिशङ्कराचार्यस्य  (ख) मधुसूदनसरस्वत्याः  (ग) दयानन्दसरस्वत्याः
  2. पुराणानां गणनामध्ये “भद्वयम् ”  इति व्यवहृते पुराणे के ? (क) भागवती – भगवती (ख) भविष्य – भूत   (ग) भविष्य – भागवत
  3. अधोदत्तेषु अकारारम्भनामयुक्तं महापुराणं किम् ?(क) अग्निपुराणम्  (ख) अगस्त्यपुराणम्  (ग) अनन्तपुराणम्
  4. भागवतपुराणे कति स्कन्धाः सन्ति ? (क) ११  (ख) १२   (ग) १३
  5. भागवतपुराणे श्लोकसंख्या का ? (क) १८०००  (ख) २००००  (ग) २४०००
  6. भागवतपुराणे श्रीकृष्णस्य रासलीला कस्मिन् स्कन्धे वर्णितमस्ति ? (क) अष्टमे   (ख) नवमे   (ग) दशमे
  7. ” विद्यावतां भागवते परीक्षा “केन सम्बद्धमिदं वाक्यम् ? (क) भागवतपुराणेन   (ख) भगवद्गीतया  (ग) मार्कण्डेयपुराणेन
  8. भागवतपुराणानुसारं कपिलमुनिः कस्य अवतारः भवति ? (क) शिवस्य  (ख) विष्णोः  (ग) सूर्यस्य
  9. श्रीमद्भागवतपुराणस्य वक्ता कः ? (क) शुकमुनिः  (ख) अगस्त्यः  (ग) पराशरः
  10. श्रीमद्भागवतपुराणस्य श्रोता कः ? (क) जनमेजयः  (ख) युधिष्ठिरः  (ग) परीक्षित्

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreesha Vinod
  • Omana Padmanabhan
  • Amrutha C J

कथं शान्तिर्भविष्यति (भागः १३२०) – 23-05-2020

EPISODE – 132

नूतना समस्या –

“कथं शान्तिर्भविष्यति”

ഒന്നാംസ്ഥാനം

ധനം കാമം മദം മദ്യം
വേഷം തോഷം വ്യഥാ ഭയം
ഏഷു സർവ്വേഷു സക്താനാം
കഥം ശാന്തിർഭവിഷ്യതി ?

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १३२) – 23-05-2020

EPISODE – 132

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “बुद्धचरितं  ” कस्मिन् विभागे अन्तर्भवति ?  (क) नाटके  (ख) चरित्रकाव्ये  (ग) महाकाव्ये
  2. बुद्धचरितस्य कर्ता कः ? (क) अश्वघोषः (ख) भासः  (ग) भारविः
  3. बुद्धचरिते कति सर्गाः सन्ति ? (क) २७      (ख) २८    (ग) २९
  4. बुद्धचरितस्य मुख्यरसः कः ? (क) वीरः   (ख) शृङ्गारः   (ग) शान्तः
  5. बुद्धचरिते नायकः कः ? (क) शुद्धोधनः    (ख) बिम्बिसारः   (ग) श्रीबुद्धः
  6. श्रीबुद्धस्य पिता कः ?  (क) शुद्धोधनः  (ख) परमहंसः  (ग) बिम्बिसारः
  7. श्रीबुद्धः कुत्र जनिम् अलभत ? (क) लुम्बिनी  (ख) कुरुक्षेत्र   (ग) मथुरा
  8. श्रीबुद्धस्य भार्या का ? (क) मायादेवी  (ख) यशोधरा  (ग) निवेदिता
  9. श्रीबुद्धस्य माता ——- भवति । (क) शारदा  (ख) मायादेवी  (ग) य़शोधरा
  10. ——–बुद्धस्य पुत्रः भवति । (क) राहुलः  (ख) विवेकः  (ग) भरतः

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHNA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHNA SEVADAI
  • Sreesha Vinod
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

गमनं बहुदुष्करम् (भागः १३१) – 16-05-2020

EPISODE – 131

नूतना समस्या –

“गमनं बहुदुष्करम्”

ഒന്നാംസ്ഥാനം

“കൊറോണാവ്യാപനാത് രാജ്യേ
ഗതാഗതം ഹി നിശ്ചലം
ഏകസ്മാദന്യഭാഗാത്തു
ഗമനം ബഹുദുഷ്ക്കരം”

Narayanan N

PRASNOTHARAM (भागः १३१)- 16-05-2020

EPISODE – 131

 

प्रश्नोत्तरम्।

 

 

 

  1. एतेषु महाकाव्यं चित्वा लिखत। (क) मध्यमव्यायोगः  (ख) कादम्बरी  (ग) नैषधीयचरितम्
  2. नैषधीयचरितस्य कर्ता कः ? (क) कालिदासः  (ख) श्रीहर्षः  (ग) भारविः
  3. नैषधीयचरितमहाकाव्ये कति सर्गाः सन्ति ? (क) २०   (ख) २१  (ग)  २२
  4.  दमयन्त्याः समीपं गत्वा कः नलस्य गुणकथनमकरोत् ? (क) शुकः  (ख) मयूरः  (ग) हंसः
  5. ” कृतमध्यबिलं विलोक्यते “। कां प्रति उक्तमिदं वाक्यम् ? (क) दमयन्तीं   (ख) इन्दुमतीं  (ग) जानकीम्
  6. ” सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव – ” कस्य लक्षणमिदम् ? (क) महाकाव्यस्य  (ख) चम्पूकाव्यस्य  (ग) पुराणस्य
  7. अधोदत्तेषु महापुराणं चित्वा लिखत । (क) नारद  (ख) कपिल  (ग) वारुण
  8. पुराणस्य कति लक्षणानि सन्ति ? (क) ४  (ख) ५   (ग) ६
  9. बुद्धं शरणं गच्छामि। अत्र कर्ता कः ? (क) अहं    (ख) त्वं   (ग) सः
  10. तत्वमसि । अत्र क्रियापदं किम् ? (क) तत्   (ख) त्वम्   (ग) असि

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Divyachithran N V
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सुखदं गृहबन्धनम् (भागः-१३०) – ०९-०५-२०२०

EPISODE – 130

नूतना समस्या –

“सुखदं गृहबन्धनम्”

ഒന്നാംസ്ഥാനം

സ്വകീയജീവരക്ഷായൈ
തഥാ ച പൗരവാസിനാം
പൗരബോധം പുരസ്ക്കൃത്യ
സുഖദം ഗൃഹബന്ധനം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १३०) – 09-05-2020

EPISODE – 130

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु महाकाव्यं भवति ——।(क)शिशुपालवधम्  (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
  2. ” क्षणे  क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ” केन काव्येन सम्बद्धः भवति ? (क) रघुवंशेन (ख) किरातार्जुनीयेन  (ग) शिशुपालवधेन
  3. उपमा,अर्थगौरवं,पदलालित्यम्  एतानि कस्य काव्ये भवन्ति ? (क) कालिदासस्य (ख) माघस्य  (ग) भारवेः
  4. शिशुपालवधस्य कर्ता कः ? (क) माघः  (ख) कालिदासः  (ग) श्रीहर्षः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९  (ग) २०
  6. शिशुपालवधमहाकाव्ये प्रथमसर्गे द्वारकायां कः आगतवान् ? (क) शिशुपालः  (ख) युधिष्ठिरः  (ग) नारदः
  7. युधिष्ठिरस्य कस्मिन् यज्ञे शिशुपाल श्रीकृष्णयोः युद्धः समजायत ? (क) अश्वमेधे  (ख) राजसूये  (ग) अग्निहोत्रे
  8. शिशुपालः कस्य राज्यस्य राजा भवति ? (क) छेदिः  (ख) अयोध्या (ग) मगधा
  9. नवसर्गगते —— नवशब्दो न विद्यते।(क) दासे (ख) हर्षे  (ग) माघे
  10. “माघे सन्ति त्रयो गुणाः”। अत्र माघे इत्यस्य विभक्तिः का ? (क) सप्तमी  (ख) षष्ठी   (ग) पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Vinod Paul
  • Adidev C S
  • Neha sudheeran
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

पुस्तकं साधु नामकम् (भागः १२९) – 02-05-2020

EPISODE – 129

नूतना समस्या –

“पुस्तकं साधु नामकम्”

ഒന്നാംസ്ഥാനം

“അജ്ഞാനതിമിരാന്ധത്വം
യേന ലോകേഷു നശ്യതേ
വിജ്ഞാനജ്യോതിഷാ ശക്തം
പുസ്തകം സാധുനാമകം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १२९) – 02-05-2020

EPISODE – 129

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु भिन्नमेकं चित्वा लिखत। (क) अभिज्ञानशाकुन्तलम्  (ख) किरातार्जुनीयम्  (ग) विक्रमोर्वशीयम्
  2.  किरातार्जुनीयं ——– विरचितं भवति। (क) भारविना  (ख) कालिदासेन (ग) श्रीहर्षेण
  3. किरातार्जुनीये ——- सर्गाः सन्ति । (क) १६  (ख) १७  (ग) १८
  4. किरातार्जुनीयस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृतं भवति ? (क) रामायणात्  (ख) महाभारतात्  (ग) भागवतात्
  5. किरातार्जुनीये किरातः कः? (क) विष्णुः   (ख) शिवः  (ग) ब्रह्मा
  6. शिवः अर्जुनाय ——– दत्तवान्। (क) ब्रह्मास्त्रम्  (ख) पाशुपतास्त्रम्  (ग) नारायणास्त्रम्
  7. “अर्थगौरवम् ”  केन सम्बद्धः भवति ? (क) कालिदासेन  (ख) माघेन  (ग) भारविना
  8. दुर्योधनस्य शासनां ज्ञातुं पाण्डवैः प्रेषितः गूढचरः कः ? (क) अर्जुनः  (ख) वनेचरः  (ग) भीमः  
  9. “नारिकेलफलसमन्वितं वचः ” कस्य ?  (क) भारवेः  (ख) माघस्य  (ग) कालिदासस्य
  10. “हितं मनोहारि च दुर्लभं वचः ” कस्य ? (क) वनेचरस्य  (ख) युधिष्ठिरस्य  (ग) भीमस्य

ഈയാഴ്ചയിലെ വിജയി

KISHORE KRISHRA SEVADAI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • KISHORE KRISHRA SEVADAI
  • LIjina K M
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”