PRASNOTHARAM (भागः १६७) 23-01-2021

EPISODE – 167

 

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः विद्यालयं ———। (क) गतवती  (ख) गतवन्तः  (ग) गतवान्
  2. छात्रः पुस्तकं ———। (क) पठितवान्  (ख) पठितवन्तौ  (ग) पठितवती
  3. पुत्रः पत्रं ——–। (क) लिखितवान्  (ख) लिखितवती (ग) लिखितवन्तः
  4. बालिका नृत्तं ——-। (क) कृतवान् (ख) कृतवती (ग) कृतवन्तः
  5. महिला जलं ——-। (क) पीतवान्  (ख) पीतवत्यौ (ग) पीतवती
  6. मृगाः शीघ्रं ——-। (क)धावितवन्तौ (ख) धावितवत्यः (ग) धावितवन्तः
  7. बालौ चित्रं ——-। (क) दृष्टवन्तौ  (ख) दृष्टवन्तः (ग) दृष्टवत्यः
  8. अजा पर्णं  ——। (क) खादितवान् (ख) खादितवती (ग) खादितवान्तः
  9. बालिकाः ——–। (क) क्रीडितवत्यः  (ख) क्रीडितवन्तः (ग) क्रीडितवन्तौ
  10.  सः फलं ——। (क) खादितवती  (ख) खादितवत्यौ  (ग) खादितवान्

ഈയാഴ്ചയിലെ വിജയി

SEETHU C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Seethu C S
  • Abhinand K A
  • Leena K S
  • Arjun Valsan
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM (भागः १६७) 23-01-2021

  1. Seethu C S says:

    1. गतवान्
    2. पठितवान्
    3. लिखितवान्
    4. कृतवती
    5. पीतवती
    6. धावितवन्तः
    7. दृष्टवन्तौ
    8. खादितवती
    9. क्रीडितवत्यः
    10. खादितवान्

Leave a Reply

Your email address will not be published. Required fields are marked *