Category Archives: News Updates

उच्चतरमाध्यमिकस्तरीयेभ्यः कृपाङ्कदानम्- आवेदनपत्रसमर्पणाय एस्.सी.इ.आर्.टी. संस्थां न्ययुङ्क्त।

तिरुवनन्तपुरम्- उच्चतरमाध्यमिकछात्रेभ्यः कृपाङ्कदानमनुबन्ध्य सर्वकारीयनिर्णयः चतुर्मासाभ्यन्तरे प्रकाशनीयः इति उच्चन्यायालयस्य आदेशानुसारं तेभ्यो कृपाङ्कदानरीतेः परिष्करणसम्बन्धि आवेदनपत्रं समर्पयितुं सर्वकारः राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदं न्ययुङ्क्त। पाठ्येतरप्रवर्तनाय कृपाङ्क‌ः आवश्यक इति सर्वकारस्य मतिः। अतः एतत्सम्बन्धि आवेदनं त्वरितं दातव्यमिति सर्वकारः संस्थामसूचयत्।

     इतरराज्येभ्यः इतरसंस्थाभ्यश्च केरलस्य उत्कर्ष एव शिक्षामण्डले विलसति। पाठ्येतरः सामाजिकश्च व्यवहारः शिक्षाक्षेत्रे अवश्यंभावी। एतेषां निर्वहणार्थं छात्राणाम् अधिकः समयः आवश्यकः। एतस्य समीकरणायैव कृपाङ्कः आयोजितः। इतरेषु राज्येषु कृपाङ्कः पृथक् दीयते। अतः राष्ट्रियतले क्रमनिर्णयाय एष न परिगण्यते। केरलेषु कृपाङ्कः परीक्षाङ्कैः संयोज्य दीयते इत्यतः मत्सरेषु केरलीयछात्राणाम् अधिकं प्रामुख्यं सम्भवतीति बह्यः संस्थाः अभिप्रयन्ति स्म। अत एव तस्याः रीतेः संशोधनधुरां राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषधि निधाय सर्वकारः आदेशमदात्।

संस्कृतदिनसमारोहस्य भागत्वेन अध्यापकानां कृते साहित्यरचनामत्सरः।

तिरुवनन्तपुरम्- केरल-सार्वजनीनशिक्षाविभागः प्रतिवर्षं संस्कृतसप्ताहमभिलक्ष्य अध्यापकानां कृते संस्कृतसाहित्यरचनाप्रतियोगिताः आयोजयति। कथा, कविता उपन्यासः, समस्यापूरणम् इत्येतेषां रचनामत्सरः  एतावत्पर्यन्तं समायोजितः आसीत्। अस्मिन् वर्षे एतैः मत्सरैः सह पटकथारचनामत्सरः अपि समायोजितो वर्तते। गतवर्षादारभ्य ह्रस्वचलच्चित्रमत्सरः अपि आयोजितः। एतत् अध्यापकैः छात्रैः वा निर्मितं ह्रस्वचलच्चित्रं भवितुमर्हति। अस्मिन् वर्षे एतेषां विषयः इदानीमुद्घोषितः।

विषयाः एवम्-

उपन्यासः     –  नवकेरलम् नवजीवनम्।

कथा           –  इच्छाशक्तिः।

कविता        –  जालकदृश्यम्।

समस्या       –  जनो जलं पातुमहो प्रगच्छति।

    पटकथारचना, ह्रस्वचलच्चित्रम् इत्येतयोः विषयनिबन्धना नास्ति। स्वतन्त्राविष्काराय अवकाशः अस्ति। ह्रस्वचलच्चित्रस्य दैर्घ्यं दशनिमेषतः पञ्चदशनिमेषपर्यन्तं भवितुमर्हति।

     एताः प्रतियोगिताः विद्याभ्यासमण्डलानुसारं समायोज्य प्रथम-द्वितीय-तृतीयस्थानं प्राप्ताः रचनाः एव राज्यस्तरीयप्रतियोगितार्थं प्रेषणीयाः। एताः रचनाः शिक्षामण्डलाधिकारिणः साक्ष्यपत्रेणसाकं पत्रालयद्वारा प्रेषणीयाः। सङ्केतः एवम्-

 डो. टी.डी. सुनीतीदेवी,

विशिष्टाधिकारिणी (संस्कृतम्),

सार्वजनीन-शिक्षानिदेशकस्य कार्यालयम्,

जगती, तिरुवनन्तपुरम्।

2019 आगस्त् मासस्य दशमदिनाङ्कः एव रचनास्वीकारस्य अन्तिमतिथिः। एतदनन्तरं प्राप्यमानाः रचनाः प्रतियोगितायै न परिगण्यन्ते। एतत् सार्वजनीनशिक्षाविभागस्य पी.एल्.2/18303/2019/डी.जी.इ. परिपत्रानुसारं विज्ञापितं भवति।

 

 

 

 

केरले प्राथमिकशिक्षायाः घटनापरिवर्तनाय उच्चन्यायालयस्य आदेशः।

तिरुवनन्तपुरम्- केरले प्रापम्भिकशिक्षायाः घटना केन्द्रीय-शिक्षाधिकारनियमानुसारेण पर्वर्तनीयमिति उच्चन्यायालयस्य आदेशः। धनादत्तनिजीयविद्यालयप्रबन्धकसमितेः आवेदनम् अभिलक्ष्यैव न्यायालयविधिः।

     अधुना केरल शिक्षा नियमानुसारमेव विद्यालयानां घटना वर्तते। तदनुसारं प्रथमकक्ष्यातः चतुर्थकक्ष्यापर्यन्तं प्रारम्भशिक्षा, पञ्चतः सप्तमपर्यन्तं माध्यमिकशिक्षा, अष्टमतः दशमपर्यन्तं उच्चविद्यालयश्च।

     केन्द्रिय-शिक्षाधिकारनियमानुसारं प्रथमतः पञचमकक्ष्यापर्यन्तं प्रारम्भघट्टः षष्ठतः अष्टमपर्यन्तं माध्यमिकघट्टश्च भवति। एतदेव उच्चन्यायालयेन आदिष्टम्।

केन्द्रसर्वकारेण परिगृहीतेषु पञ्चसु ग्रामेषु त्रिशूर् मण्डलस्थः अटाट् ग्रामःअपि वर्तते।

तृशूर्- केन्द्रीय मानवशेषीसंसाधनमन्त्रालयस्य निर्देशानुसारं राष्ट्रिय-संस्कृत-संस्थानेन पञ्च ग्रामाः परिगृहीताः। तेषु तृशूर् मण्डलस्थः अटाट् ग्रामोप्यस्ति। अनेन राष्ट्रियतले अटाट् ग्रामस्य प्रशस्तिः भृशं वर्धते।

राष्ट्रिय-संस्कृत-संस्थानम् एका कल्पितसर्वकलाशाला भवति। संस्कृस्य प्रचारमभिलक्ष्यैव एषः परिग्रहः।

संस्थानस्यास्य प्रान्तीयपरिसरः अटाट् समीपस्थे पुरनाट्टुकरा ग्रामे प्रवर्तमानः वर्तते। पी.टी. कुर्याक्कोस् नामकेन संस्कृतपण्डितैन पावरट्टी ग्रामे संस्थापितः संस्कृतविद्यालय एव अधुना पल्लवितः कुसुमितश्च सन् पुरनाट्टिकरायां विलसति
जातिधर्मभेदं विना सर्वेषां संस्कृताध्ययनं लक्ष्यीकृत्य १९०९ तमे वर्षे स्वस्य गृहे साहित्यदीपिका संस्कृतविद्यालयः पुनः पावरट्टीमध्ये प्रवर्तनं व्यापयन् स्थितः अभवत्। पुनः सर्वकारेण अङ्गीकृतः अयं केन्द्रिय-संस्कृतविद्यालयनाम्ना प्रथितः। पुनः राष्ट्रिय-संस्कृत-संस्थानस्य प्रान्तीयपरिसरत्वेन अधुना प्रवर्तते।

अनेन परिग्रहेण संस्कृतग्रामः इति पदव्याम् अटाट् ग्रामः विख्यातो भविता।

पाठपुस्तके द्रुतप्रतिस्पन्दकूटसंख्यारीतिः आविष्करोति।

तिरुवनन्तपुरम्- राज्ये ऐदम्प्राथम्येन विद्यालयीयपाठपुस्तकानि पठितुं द्रष्टुं श्रोतुं च सौविध्यमाविष्करोति शिक्षाविभागः। एतदर्थं द्रुतप्रतिसपन्दगूढसंख्या रीतिः पाठपुस्तकेषु आयोजिता। भारते राज्यान्तरे इतः पर्यन्तं एतादृशी रीतिः न आविष्कृता इति शिक्षामन्त्री रवीन्द्रनाथवर्यः अवदत्। एकस्य पेशलदूरवाण्याः साहाय्येन द्रुतप्रतिस्पन्दसंख्यां प्रमाणीकृत्य दृश्यानि कक्ष्यायां पेशलफलके सूचयितुं शक्यते। अनेन अमूर्तस्यापि भावस्य मूर्तरूपेण अवतारणं शक्यं स्यात्।

स्वच्छ भारत् अभियानस्य नाम सुन्दर भारत् इति परिवर्तयति।

नवदिल्ली-  स्वच्छभारत्, बेठी बच्चावो, बेठी पठावो प्रभृत्यः प्रथम-मोदीसर्कारस्य योजनाः सुन्दर भारत्, बद्लाव इत्यादिनामभिः प्रसिद्धाः भविष्यन्तीति आर्थिकसर्वेक्षणं सूचयति। जनानामे आर्थिकनिर्णयान् मनःशास्त्रतले वैकारिकतलले सास्कतिकतले च स्थित्वा पठनविधेयान् करोतीति कारणेनैव नामपरिवर्तनम्। त्वरितगतिरूपिणे आर्थिकप्रगतये चीनाराष्ट्रम् पूर्णतया मातकां कर्तुमपि सर्वेक्षणं उपदिशति।

     पौराणिकभारते स्त्रियः बहुमानिताः इति गार्गि मैत्रेयीप्रभतीः उदाहत्य सर्वेक्षणं वदति। लिङ्गसमत्वाय नूतनं मानदण्डं सविशदं विवृणुत, तत्स्थिरीकरणार्थं श्रद्धां कुरुत अनुस्यूतं तत् प्रयोगमानय इत्येव अस्य दौत्यस्य  लक्ष्यम्

रत्नगिरिमण्डले जलबन्धभङ्गेन 22 जनाः तिरोभूताः, 12 गृहाणि वाहितानि।

मुम्बै- महाराष्ट्राराज्ये रत्नगिरि मण्डले तिवारि जलबन्धः भग्नः अभवत्। अस्यां दुर्घटनायां 12 गृहाणि आप्लावितानि। 22 जनाः तिरोभूताश्च। तिरोभूतेषु द्वयोः मृतदेहो लब्धः। राष्ट्रिय-दूरन्तनिवारणसेना दुरन्तमेखलां प्रस्थिता।

     प्रलयसमानः अन्तरिक्षो भवति रत्नगिर्याम्। कुजवासरे रात्रौ दशवादने अतिशक्ता वृष्टिरजायत। तदानीमेव जलबन्धभङ्गः अजायत। जलबन्धस्थो जलौघः समीपस्थान् ग्रामान् आप्लावितः। रत्नगिरिमण्डले चिप्लुन् तालूख् मेखलायामेव 12 गृहाणि प्रवाहितानि अभवन्। कुजवासरे प्रातः एव जलबन्धे छिद्रः अदृश्यत। तदानीं यूक्तो जाग्रता निर्देषः जनेभ्यो न दत्तः।

     गतेषु पञ्चसु दिनेषु महाराष्ट्रा राज्ये   घोरा वृष्टिरजायत। अनेन महान् नष्टोपि राज्ये समजायत।

केरलीयरथ्यासु १० लक्षं ई यानानि प्रस्थास्यन्ति।

कोच्ची- पारिस्थितिकसंरक्षणं लक्ष्यीकृत्य केरलीयासु रथ्यासु १० लक्षं वैद्यतयानानां सेवनमायोजयितुं सर्वकारः निरणयत्। आगामिनि वर्षद्वयाभ्यन्तरे एतानि यानानि रथ्यासु विलसिष्यतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

एरणाकुलं बोल्गाट्टीमन्दिरे आरब्धस्य इवोल्व् आख्यस्य केरल ई मोबिलिट्टि समारोहस्य उद्घाटनं विधास्यन् भाषमाणः आसीत् स। द्विलक्षं द्विचक्रिकायानानि ५०००० त्रिचक्रिकायानानि १००० वस्तुवाहकयानानि ३००० बस्यानानी १०० जलयानानी च अस्मिन्नन्तर्भवन्ति।

राज्ये वैद्युतवाहनमेखला अपि परिगणनायामस्ति। मून्नार्. कोवलं,बेक्कल् इत्यादीनि विनोदसञ्चारकेन्द्राणि तथा सचीवालयं, टेक्नोपार्क् इन्फोपार्क् इत्यादीनि च केन्द्रीकृत्य प्रथमघट्टे वैद्युतयानानि चालयिष्यन्ति।

सार्वजनीनविद्यालयेषु मध्याह्नभोजने फलवर्गाणामपि स्थानम्।

तिरुवनन्तपुरम्- विद्यालयेषु मध्याह्नभोजनेन सह फलवर्गमपि दातुं सर्वकारः निरणयत्। प्रथमतः अष्टमपर्यन्तं कक्ष्यासु अध्ययनं कुर्वन्तः सार्वजनीनविद्यालयस्थाः २८ लक्षं छात्राः अस्य गुणभोक्तारः भविष्यन्ति। एतदर्थं समग्रा योजना सार्वजनीन-शिक्षानिदेशालयेन समर्पिता।

     अधुना विद्यालयेषु ओदनेन सह मुद्गवर्गाः शाकानि च उपयुज्य क्वथितम् ददाति। अपि च प्रतिवारं दिनद्वयं क्षीरम् अण्डं च ददाति। एतदतिरिच्यैव अधुना फलवर्गस्यापि स्थानमलभत। अनेन केरलं छात्रेभ्यः क्षीरं फलं च ददत् राष्ट्रस्थं एकमेव राज्यं भविता।

     सार्वजनीनवि्यालयेषु प्रतिछात्रं सप्ताहे दिनद्वयं दशरूप्यकमूल्यानि फलानि आयोजयेत् इति निर्देशः। फलेषु विषरहितं कदलीफलम्, आम्रं कर्कटी आमलकी च अन्तर्भवन्ति।

मैक् पोम्पियो नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्

नवदिल्ली-  अमेरिका विदेशकार्यसचिवः मैक् पोम्पियोवर्यः नवदिल्लयां प्र्धानमन्त्रिणा नरेन्द्रमोदीवर्येण साकं साक्षात्सम्भाषणं कृतवान्। प्रधानमन्त्रिपदे द्वितीयवारमागतं नरेन्द्रमोदिनं पोम्पियो अभ्यनन्दयत्। इतरे तन्त्रप्रधानविषयाः चर्चायां नागताः।

     राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल्, विदेशकार्यमन्त्री एस्. जयकुमार् इत्येताभ्यां साकमपि पोम्पियोवर्यः साक्षात्सम्भाषणं करिष्यति। भारतसन्दर्शनं समाप्य गुरुवासरे सायं पोम्पियोवर्यः प्रतिनिवर्तिष्यते।