Daily Archives: August 23, 2023

चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

स्पृष्टं तद्विधुमण्डलम् (भागः ३०१) 26-08-2023

EPISODE – 301

नूतना समस्या –

“स्पृष्टं तद्विधुमण्डलम्”

പ്രഥമസ്ഥാനം

നഷ്ടാദനുഭവജ്ഞാനാദ്
ശിഷ്ടൈശ്ശാസ്ത്രവിശാരദൈ:
പുഷ്ടവീര്യോദ്യമേനൈവ
സ്പൃഷ്ടം തദ്വിധുമണ്ഡലം

Narayanan N

“അഭിനന്ദനങ്ങൾ”