Daily Archives: October 27, 2021

मुल्लप्पेरियार् सेतुबन्धे जलमानं १३८ पादपरिमितं कर्तुं तमिल् नाटु राज्यं सन्नद्धतां प्राकटयत्।

तिरुवनन्तपुरम्- मुल्लप्पेरियार् सेतुबन्धे जलमानं १३८ पादपरिमितं करिष्यतीति तमिल् नाटु राज्येन सम्मतिमदात् इति केरल-जलविभव विभागमन्त्री रोषी अगस्टिन् वर्यः प्राकथयत्। यदा सेतौ जलं १३८ पादपरिमितं प्राप्नोति तदा बहिःनिस्सरणिद्वारा जलं प्रवाहयितुं तमिल् नाटु राज्यं ह्यस्तने निरणयत् इत्यपि मन्त्री अवदत्।

सेतौ जलं १३७ पादपरिमितं कर्तव्यम् इत्यासीत् केरलस्य आवेदनम्। २०१८ तमे वर्षे सर्वोच्चन्यायालयेनापि सूचितं यत् सोतौ जलमानं १३९.९९ पागपरिमितं स्यादिति। अद्यतनीया अवस्था ततोपि गौरवतरा इति केरलेन सूचितम्। अतः सेतोः जलं यावच्छक्यं तमिल् नाटु राज्येन नेतव्यमिति अवलोकनाधिवेशने केरलेन आवेदितम्।