Daily Archives: April 19, 2021

तृशूर् पुरोत्सव‌ः अस्मिन् वर्षे/पि आचाररूपेण आयोज्यते।

तिरुवनन्तपुरम्- कोविड् व्यापनस्य भूमिकायां तृशूर् पूरेत्सवः अस्मिन् वर्षे अपि केवलम् आचाररूपेण आयोजयिष्यति। जनानां प्रवेशः निरुद्धः। सर्वकारस्य मुख्यसचिवेन आयोजिते अधिवेशने एव अयं निर्णयो जात‌ः।

पूरायोजनार्थं मानदण्डः गतसप्ताहे निश्चितः आसीत्। तथापि अधुनातनसाहचर्यं सङ्कीर्णमजायत। तृशूर् मण्डले रोगबाधिाः अधिकाः दृश्यन्ते। परीक्षणे रोगबाधिताः २१ शतमितमतीताः। प्रतिदिनं सहस्राधिकाः जनाः रोगबाधिताः जाताः।

तिरुवम्पाटि पापमेक्काव् देवस्थाने अपि केवलमाचाररूपेण पूरमायोजयितुं सन्नद्धे जाते।

कर्मणः फलमश्नुते (भागः १८०) 24-04-2021

EPISODE – 180

नूतना समस्या –

“कर्मणः फलमश्नुते”

ഒന്നാംസ്ഥാനം

“ഫലപ്രഖ്യാപനം നൂനം
സമീപസ്ഥദിനേ ഭവേത്
ജനാ: കേചിത് വദന്ത്യേവം
കർമണ: ഫലമശ്നുതേ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १८०) 24-04-2021

EPISODE – 180

 

प्रश्नोत्तरम्।

 

 

 

 

  1. देवकी वसुदेवं ———। (क) परिणीतवान्   (ख) परिणीतवती  (ग) परिणीतवत् 
  2. कंसः अशरीरवाणीं ——-। (क) श्रुतवान्  (ख) श्रुतवत्   (ग) श्रुतवती
  3. सः देवकीं कारागारे ——–। (क) स्थापितम्  (ख) स्थापितवती (ग) स्थापितवान् 
  4. तस्याः सर्वान् शिशून् जन्मसमनन्तरम् एव ——–। (क) मारितवान्  (ख) मारितवत्  (ग) मारितवती
  5. एतस्मात् देवकी-वसुदेवौ महत् दुःखम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवान्तौ (ग) अनुभूतवान्तः
  6. किन्तु असहायौ तौ किमपि कर्तुं न ——–। (क) शक्तवान्   (ख) शक्तवान्तः  (ग) शक्तवान्तौ
  7. देवक्याः अष्टमः पुत्रः श्रीकृष्णः दुष्टं कंसं ——-। (क) संहृतवान्  (ख) संहृतवान्तौ  (ग) संहृतवान्तः
  8. पाण्टवाः द्रौपदीं ——। (क) परिणीतवान्  (ख) परिणीतवान्तौ  (ग) परिणीतवान्तः
  9. कौरवैः सह द्यूतक्रीडायां पाण्डवाः पराजयम् ——–। (क) अनुभूतवन्तौ  (ख) अनुभूतवन्तः (ग) अनुभूतवान् 
  10. ते वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः

ഈയാഴ്ചയിലെ വിജയി

ARYA K S

“അഭിനന്ദനങ്ങൾ”