Category Archives: Samasyapooranam Archives

तन्मुखं सुखदायकम् – 22-12-2018

 

नूतना समस्या –

“तन्मुखं सुखदायकम्”

ഒന്നാംസ്ഥാനം

പൂർണിമായാം തിഥൗരാത്രൗ
നിർമലേ ഗഗനേ സദാ
നിതരാംശോഭതേചന്ദ്ര:
തന്മുഖം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

भक्तिस्तत्र विवर्धते – 15-12-2018

 

नूतना समस्या –

“भक्तिस्तत्र विवर्धते”

ഒന്നാംസ്ഥാനം

യത്ര ഭൂതാനുകമ്പാ ച
രാഗശ്ച സഹജീവിഷു
യത്ര കാരുണ്യദൃഷ്ടിശ്ച
ഭക്തിസ്തതത്ര വിവർദ്ധതേ

Sankaranarayanan

“അഭിനന്ദനങ്ങള്‍”

 

 

स्मर्तव्यं साधुभाषितम् – 08-12-2018

 

नूतना समस्या –

“स्मर्तव्यं साधुभाषितम्”

ഒന്നാംസ്ഥാനം

विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।

Sadanandan Thrissur

“അഭിനന്ദനങ്ങള്‍”

यत्नं कुरुत साम्प्रतम् – 01-12-2018

 

नूतना समस्या –

“यत्नं कुरुत साम्प्रतम्”

ഒന്നാംസ്ഥാനം

सुखकालॆ य़दाप्नोति
आपदि तत्सहाय़कम् ।
जीवितॆ सुय़शः प्राप्तुं
य़त्नं कुरुत साम्प्रतम् ।।

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

कालिदासो महाकविः – 24-11-2018

 

नूतना समस्या –

“कालिदासो महाकविः”

ഒന്നാംസ്ഥാനം

ഔപമ്യാശയഗാംഭീര്യേ
ലാളിത്യപ്രതിപാദനേ
കോSസ്തിവീരോസമർഥശ്ച
കാളിദാസോ മഹാകവി:

N.K Bhaskaran

“അഭിനന്ദനങ്ങള്‍”

 

देवताभिर्न रक्ष्यते – 17-11-2018

 

नूतना समस्या –

“देवताभिर्न रक्ष्यते”

ഒന്നാംസ്ഥാനം

शीलं प्रधानं पुरुषे
शीलमेव परं धनम्।
मनुजैः परिपाल्यं तत्
देवताभिर्न रक्ष्यते।।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

सर्वान् रक्षति संस्कृतम्- 10-11-2018

 

नूतना समस्या –

“सर्वान् रक्षति संस्कृतम्”

ഒന്നാംസ്ഥാനം

मन्त्रिवर्यान् तथा श्रेष्ठ-
तन्त्रिमुख्यान् च सर्वदा।
शास्त्रतत्वप्रदानेन
सर्वान् रक्षति संस्कृतम्।।

Anil Thekkumpuram

“അഭിനന്ദനങ്ങള്‍”

सौन्दर्यं चित्तहारकम् – 03-11-2018

 

नूतना समस्या

“सौन्दर्यं चित्तहारकम्”

ഒന്നാംസ്ഥാനം

कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।

Viswambharan, Delhi

“അഭിനന്ദനങ്ങള്‍”

सर्वं भवतु मङ्गलम् – 27-10-2018

സമസ്യാപൂരണമത്സരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം…👍👍

नूतना समस्या –

“सर्वं भवतु मङ्गलम्”

ഒന്നാംസ്ഥാനം

तत्त्वमसीति सद्वाक्यं
अर्थपूर्णं हि स्वीकुरु।
नरनारीप्रभेदादि
सर्वं भवतु मङ्गलम्।।

Satwik Bijoy

“അഭിനന്ദനങ്ങള്‍”

सर्वशक्तं धनं मतम् – 20-10-2018

 

नूतना समस्या –

“सर्वशक्तं धनं मतम्”

ഒന്നാംസ്ഥാനം

धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।

Vrinda Vadakkoott

“അഭിനന്ദനങ്ങള്‍”