Category Archives: Sanskrit Live

जनायत्तं महत्तरम् (भागः १७८) 10-04-2021

EPISODE – 178

नूतना समस्या-

“जनायत्तं महत्तरम्”

ഒന്നാംസ്ഥാനം

“ജനേഭ്യശ്ച ജനാനാഞ്ച
ജനൈശ്ച കൃതപദ്ധതിഃ
തസ്മാദ് വദന്തി സർവേഽപി
ജനായത്തം മഹത്തരം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १७८) 10-04-2021

EPISODE – 178

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामः सीतालक्ष्मणाभ्यां सह वनम् ——-। (क) अगच्छत्   (ख) अगच्छन्  (ग) अगच्छः
  2. दशरथः स्वर्गं ——। (क) प्राप्नोत्  (ख) प्राप्नुवन्   (ग) ​प्राप्नुवताम् 
  3. भरतः रामस्य पादुके ——-। (क) आनयन्  (ख) आनयताम्  (ग) आनयत्
  4. रामः दण्डकारण्यं ——–। (क) प्राविशन्  (ख) प्राविशत्  (ग) ​प्राविशताम्
  5. रावणः सीताम् ——-। (क) अपाहरत्  (ख) अपाहरताम् (ग) अपाहरन्
  6. तां लङ्काम् ——-। (क) अनयन्  (ख) अनयत् (ग) अनयताम् 
  7. राक्षस्यः सीतां परितः ——-। (क) अतिष्ठन्  (ख) अतिष्ठत्  (ग) अतिष्ठताम् 
  8. रामाञ्जनेययोः मेलनम् ——-। (क) अभवम्  (ख) अभवाम  (ग) अभवत् 
  9. रामः वालिनम् ——-। (क) अमारयः (ख) अमारयत्  (ग) अमारयन् 
  10. आञ्जनेयः समुद्रस्य लङ्घनम् ——-। (क) अकरोत्  (ख) अकुर्वः (ग) अकरवम्

ഈയാഴ്ചയിലെ വിജയി

Adithyakrishna

“അഭിനന്ദനങ്ങൾ”

लोको∫यं लघुतां गतः (भागः १७७) 03-04-2021

EPISODE – 177

नूतना समस्या-

“लोको∫यं लघुतां गतः”

ഒന്നാംസ്ഥാനം

“പ്രിയവാക്യാനി നഷ്ടാനി
സത്സങ്ഗോ ന ച ദൃശ്യതേ
ധർമാധർമവിവേകോ ന
ലോകോSയം ലഘുതാം ഗതഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM (भागः १७७) 03-04-2021

EPISODE – 177

 

प्रश्नोत्तरम्।

 

 

 

  1. दशरथः पुत्रकामेष्टियागम् ——-। (क) अकरोः (ख) अकरवम् (ग) अकरोत् 
  2. अग्निपुरुषः प्रत्यक्षः ——-। (क) अभवत् (ख) अभवम्  (ग) अभवः
  3. दशरथः पायसं पत्नीभ्यः ——– (क) अयच्छत्  (ख) अयच्छताम्  (ग) अयच्छन् 
  4. ताः तत् पायसम् ——-। (क) अपिबत (ख) अपिबन् (ग) अपिबाम
  5. ताः पुत्रान् ——-। (क) प्राप्नुवत्  (ख) प्राप्नुवताम्  (ग) प्राप्नुवन्
  6. दशरथस्य पुत्राः वसिष्ठात् विद्याभ्यासम् ——-। (क) अकुर्वन्  (ख) अकुर्म  (ग) अकुरुत
  7. सीतारामयोः परिणयः ——। (क) अभवम् (ख) अभवाव  (ग) अभवत्
  8. रामस्य पट्टाभिषेकः ——-। (क) अभवत् (ख) अभवम्  (ग) अभवन् 
  9. अयोध्यावासिनः सर्वे तत्र ——-। (क) अमिलाम (ख) अमिलत  (ग) अमिलन् 
  10. कैकेयी दशरथं वरं प्रदातुम् ——। (क) अकथयत् (ख) अकथयः  (ग) अकथयम्

ഈയാഴ്ചയിലെ വിജയി

Bhavya N S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Bhavya N S
  • Adithyakrishna
  • Adidev C S
  • Dawn Jose
  • Manoharan Achari

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

वंशचिन्तां सदा त्यजेत् (भागः १७६) 27-03-2021

EPISODE – 176

नूतना समस्या-

“वंशचिन्तां सदा त्यजेत्”

ഒന്നാംസ്ഥാനം

“राष्ट्रं सुरभिलं श्रेष्ठं
नानावंशजसंयुतम् ।
ऐक्यं तु वर्धनायाद्य
वंशचिन्तां सदा त्यजेत् ॥”

Sankaranarayanan

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १७६) 27-03-2021

EPISODE – 176

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रावणः—–अग्रजः। (क) शूर्पणखाम्  (ख) शूर्पणखायाः (ग) शूर्पणखे
  2. रामः —–जनकः। (क) लवकुशयोः  (ख) लवकुशानाम् (ग) लवकुशौ
  3. शकुन्तला ——पुत्री। (क) मेनका विश्वामित्राणाम् (ख) मेनका विश्वामित्रे  (ग) मेनका विश्वामित्रयोः
  4. एतानि —–गृहाणि सन्ति। (क) कृषकेषु   (ख) कृषकाणाम्  (ग) कृषकाः
  5. एतानि ——पात्राणि सन्ति। (क) पाकशालायाः  (ख) पाकशालायाम् (ग) पाकशालाः
  6. एषः ——रसः अस्ति। (क) आम्रफलानि  (ख) आम्रफलानाम् (ग) आम्रफलेषु
  7. गणेशः ——पुत्रः। (क) पार्वतीपरमेश्वरस्य (ख) पार्वतीपरमेश्वरौ (ग) पार्वतीपरमेश्वरयोः
  8. मेघनादः ——-पुत्रः। (क) रावणः (ख) रावणस्य (ग) रावणे
  9. कृष्णः —-प्रियः। (क) पाण्डवानाम् (ख) पाण्डवैः (ग) पाण्डवाः
  10. तत् मम —–गृहम्। (क) मित्रे (ख) मित्राणि (ग) मित्रस्य

ഈയാഴ്ചയിലെ വിജയി

Adithyakrishna

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adithyakrishna
  • Leena K S
  • Krishnakumari
  • Sreehari S
  • Binitha Bhaskaran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

शास्त्रं विजयसाधनम् (भागः १७५) 20-03-2021

EPISODE – 175

नूतना समस्या-

“शास्त्रं विजयसाधनम्”

ഒന്നാംസ്ഥാനം

“അജ്ഞാനനാശകം തദ്വത്
അന്ധവിശ്വാസമോചകം
ആലോചനാമൃതം ദിവ്യം
ശാസ്ത്രം വിജയസാധനം”

Narayanan N

അഭിനന്ദനങ്ങൾ

PRASNOTHARAM (भागः १७५) 20-03-2021

EPISODE – 175

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामः —–पतिः। (क) सीता  (ख) सीतायाः  (ग) सीतायाम्
  2. ——-राजधानी तिरुवनन्तपुरम्। (क) केरलस्य  (ख) केरले  (ग) केरलात्
  3. गङ्गा ——-प्रवहति। (क) हिमालयस्य (ख) हिमालये (ग) हिमालयात्
  4. छात्रः ——गच्छति। (क) विद्यालये (ख) विद्यालयः  (ग) विद्यालयम्
  5. अहं जलं ——। (क) पिबति  (ख) पिबामि  (ग) पिबसि
  6. सः ——ताडयति। (क) दण्डात् (ख) दण्डः (ग) दण्डेन
  7. सा —–ददाति। (क) कस्य  (ख) कस्मै  ९ग) कस्मिन्
  8. वयं ——कार्यं कुर्मः। (क) कार्यालयात्  (ख) कार्यालयम् (ग) कार्यालये
  9. त्वं ——गच्छसि। (क) वाहनेन (ख) वाहनं  (ग) वाहनात्
  10. यूयं चलनचित्रं ——। (क) पश्यामः  (ख) पश्यथ (ग) पश्यन्ति

ഈയാഴ്ചയിലെ വിജയി

BHAVYA

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Bhavya
  • Leena K S
  • Adidev C S
  • Lalithakumari

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

कथं मे जीवनं भवेत् (भागः १७४) 13-03-2021

EPISODE – 174

नूतना समस्या-

“कथं मे जीवनं भवेत्”

ഒന്നാംസ്ഥാനം

“കൃഷിം വിസ്മൃത്യ മർത്യാണാം
ജീവിതം ബഹു ദുഷ്ക്കരം
ആഹാരം ദുർല്ലഭം ചേത്തു
കഥം മേ ജീവനം ഭവേത് ?”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १७४) 13-03-2021

EPISODE – 174

 

प्रश्नोत्तरम्।

 

 

 

  1. पत्रं  ——पतति।(क) वृक्षात्   (ख) वृक्षे (ग) वृक्षास्य
  2. ——गुरुकुलात् आगच्छति। (क) छात्राः  (ख) छात्रौ (ग)  छात्रः
  3. अहं —–आगच्छामि। (क) आपणस्य (ख) आपणात्  (ग) आपणेन
  4. भवत्यः —— पठन्ति। (क) शिक्षिकायाः  (ख) शिक्षिकां (ग) शिक्षिकायां
  5. एषा —–जलम् आनयति।(क) कूपः (ख) कूपे  (ग) कूपात्
  6. दृहिणी —–बिभेति। (क) सर्पात् (ख) सर्पस्य  (ग) सर्पे
  7. सा ——संस्कृतं ज्ञास्यति।(क) मयि  (ख) मत् (ग) मया
  8. भगिनी——शाटिकां स्वीकरोति। (क) तस्यां (ख) तस्यै (ग) तस्याः
  9. अग्रजः ——सूचीं स्वीकरोति। (क) ताभ्यां  (ख) तस्यां  (ग) तेषु
  10. योगी ——विरमति। (क) शयने  (ख) शयनात् (ग) शयनस्य

ഈയാഴ്ചയിലെ വിജയി

SREEHARI S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreehari S
  • Leena K S
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”