प्रश्नोत्तरम् (भागः २१९) – 22-01-2022

EPISODE – 219

 

प्रश्नोत्तरम्।

 

 

 

 

  1. आचार्यः – श्वः वार्षिकोत्सवः ——-खलु ? (क) भवति  (ख) भविष्यति (ग) भवसि
  2. तन्निमित्तं सर्वसज्जताः ———किम् ? (क) अभवत्  (ख) अभवतां  (ग) अभवन्
  3. कः कः किं किं ——–इति वदतु। (क) करिष्यति  (ख) करिष्यतः (ग) करिष्यन्ति
  4. विजयः – शङ्करः, राकेशः, विशाखः च ——- अलङ्कारं करिष्यन्ति। (क) सभा  (ख)सभायै  (ग) सभायाः
  5. आचार्यः – मण्डपस्य अलङ्कारं ——–करिष्यन्ति ? (क) कः  (ख) के  (ग) कौ
  6. विजयः – उषा ,तस्याः ——-च मण्डपालङ्कारं करिष्यन्ति। (क) सख्यः  (ख) सखी  (ग) सख्यौ
  7. आचार्यः – मुख्यातिथिं  कः ——–? (क) आनेष्यन्ति (ख) आनेष्यति  (ग) आनेष्यतः
  8. विजयः – मुख्यातिथिम् अहमेव ——–। (क) आनेष्यामि  (ख) आनेष्यसि  (ग) आनेष्यति
  9. मुरलिः तं ——–। (क) प्रेषयिष्यन्ति  (ख) प्रेषयिष्यति  (ग) प्रेषयिष्यामि
  10. प्रार्थनाम्  उषा , रमा च  ——– । (क) गायामि  (ख) गास्यामि  (ग) गास्यतः

ഈയാഴ്ചയിലെ വിജയി

MITHRA MNOJ

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २१९) – 22-01-2022

  1. Mithra Manoj says:

    1.भविष्यति
    2.अभवन्
    3. करिष्यति
    4. सभायाः
    5. के
    6. सख्यः
    7.आनेष्यति
    8. आनेष्यामि
    9. प्रेषयिष्यति
    10. गास्यतः

Leave a Reply

Your email address will not be published. Required fields are marked *