Category Archives: Sanskrit Live

वसन्तो द्वारमागतः (भागः ३३८) 11-05-2024

EPISODE – 338

नूतना समस्या –

“वसन्तो द्वारमागतः”

प्रथमस्थानम्

“निदाघान्ते जनान् सर्वान्
पुष्पगन्धैः प्रचोदयन् ।
ऋतुराजो महाशक्तो
वसन्तो द्वारमागतः” ॥

Purushothaman Mumbai

“अभिन्दनानि”

 

स्नानं तापविनाशकम् (भागः ३३७) 04-05-2024

EPISODE – 337

नूतना समस्या –

“स्नानं तापविनाशकम्”

प्रथमस्थानम्

“तैलाभ्यङ्गसमं यत्र
स्वल्पवस्त्रेण सत्कृतम् ।
जलधौ वा तटिन्यां वा
स्नानं तापविनाशकम्” ॥

Sridevi

“अभिनन्दनानि”

 

दलमेकं हि जेष्यति (भागः ३३६) 27-04-2024

EPISODE – 336

नूतना समस्या –

“दलमेकं हि जेष्यति”

प्रथमस्थानम्

“ദലാനി സന്തി നൈകാനി
സ്പർധന്തേ ഹി പരസ്പരം
വിജാനീയാദിതം സത്യം
ദലമേകം ഹി ജേഷ്യതി

Atheetha

“अभिनन्दनानि”

 

तपनस्तप्यते भृशम् (भागः ३३५) 20-04-2024

EPISODE – 335

नूतना समस्या –

“तपनस्तप्यते भृशम्”

प्रथमस्थानम्

“ജലസ്രോതാംസി ശുഷ്കാണി
നിരാർദ്രാ മേദിനീ ഹതാ
ഹരിതാഭാ തിരോഭൂതാ
തപനസ്തപ്യതേ ഭൃശം”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

कर्णिकारो विराजते (भागः ३३४)13-04-2024

EPISODE – 334

नूतना समस्या –

“कर्णिकारो विराजते”

പ്രഥമസ്ഥാനം

“നാനാവർണപ്രസൂനേഷു
സൗവർണാഭസ്സുദർശന:
സന്തോഷദായകസ്സുഷ്ടു
കർണികാരോ വിരാജതേ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

पिब भूरि जलं सखे (भागः ३३३) 06-04-2024

EPISODE – 333

नूतना समस्या –

“पिब भूरि जलं सखे”

प्रथमस्थानम्

“ആയുർവേദസ്യ ദൃഷ്ട്യാ തു
വാരി ഭൂരിസുഖപ്രദം
അനുസന്ധേയമിദം വാക്യം
പിബ ഭൂരി ജലം സഖേ !”

Swathi Kishore

“അഭിനന്ദനങ്ങൾ”

 

मतदानं महत्तरम् (भागः ३३२) 30-03-2024

EPISODE – 332

नूतना समस्या –

“मतदानं महत्तरम्”

പ്രഥമസ്ഥാനം

“मतदानं महाकार्यं
मतभेदे ज्वलत्यपि ।
मतिचिन्तनसाध्यं तत्
मतदानं महत्तरम् ॥”

Ardra Sajeev

“അഭിനന്ദനങ്ങൾ”

 

 

निर्वाचनमहोत्सवः (भागः ३३१) २३-०३-२०२४

EPISODE – 331

नूतना समस्या –

“निर्वाचनमहोत्सवः”

प्रथमस्थानम्

“സമ്മതിം ദാതു മസ്മാകം
സന്ദർഭോഽയം സമാഗതഃ
ഘോഷിതസ് സർവകാരൈസ്തു
നിർവാചനമഹോത്സവഃ”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

वन्द्या हि वनिता सदा (भागः ३३०) 16-03-2024

EPISODE – 330

नूतना समस्या –

“वन्द्या हि वनिता सदा”

प्रथमस्थानम्

“വനിതാ പൂജ്യതേ യത്ര
രമതേ തത്ര ദേവതാ
രീതിരേഷാ പുരാ ലോകേ
വന്ദ്യാ ഹി വനിതാ സദാ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

सूर्यतापः प्रवर्धते (भागः ३२९) 09-03-2024

EPISODE – 329

नूतना समस्या –

“सूर्यतापः प्रवर्धते”

प्रथमस्थानम्

“मीनमासे समारब्धे
शुष्का जाता जलाशयाः ।
कालमेघविनिर्मुक्तः
सूर्यताप: प्रवर्धते ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”