Category Archives: News Updates

पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्

कोच्चीदेशे पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्। इतःपरं पिधानसमरे सहकरणं न भविता इति व्यापारिसंघः।

कोच्ची- आपणानां बलात्कारेण पिधानम् इतःपरं नानुमन्यते, सुरक्षां विधास्यति इति च एरणाकुलं मण्डलाधिकारी अवदत्।

शबरिमला कर्मसमितिना आयोजितं पिधानसमरमनुबन्ध्य पिहितान् आपणान् मण्डलाधिकारी मुहम्मद् वै सफरुल्ला वर्यः आगत्य उद्घाटनमकारयत्। व्यापरिणाम् अभ्यर्थनामनुसृत्य मण्डलाधिकारी आगत्य एवम् अकारयत्। इतः परं हर्ताल् दिने एरणाकुलस्थानि व्यापारस्थापनानि न पिधास्यन्ति इति व्यापारिणः पूर्वमेव निश्चितवन्तः आसन्।

कोषिक्कोट् नगरे मधुरवीथ्यां व्यापारिणः आपणान् उदघाटयन्। सुरक्षायै आरक्षिदलानां सान्निध्यं निश्चित्यैव प्रातः दशवादने ते आपणान् उदघाटयन्।व्यापारिसंघनेतुः नसिरुद्दीन् वर्यस्य आपणानेव प्रथममुदघाटयत्। तदात्वे कर्मसमितेः प्रवर्तकाः प्रतिषेधेन सह आगत्य केलाहलमकुर्वन्। ते आरक्षिभिः निष्कासिताः च।

नवोत्थानमूल्यसंरक्षणार्थं वनिताप्राकारः

तिरूवनन्तपुरम्- नवोत्थानमूल्यानां संरक्षणसन्देशेन सह वनिताप्राकारः महाप्राकाररूपेण परिणतः। कासरगोड् नगरादारभ्य तिरुवनन्तपुरं वेल्लयम्पलं पर्यन्तं राष्ट्रियरथ्याद्वारा 620 किलोमीट्टर् दैर्घ्ययुक्तं प्राकारं वनितासंघः निरमात्। अंसादंसं पङ्क्तौ स्थित्वा लक्षपरिमिताः वनिताः वनिताप्राकारे भागमभजन्त।

राष्ट्रियवीथ्यां प्रथमं आदर्शरूपेण स्थित्वा अवालोकयन। पुनः प्राकारं संरचयन् धर्मनिरपेक्ष-नवोत्थानप्रतिज्ञां स्वीकृत्य वीथ्याः वामभागे स्त्रियः पङ्क्तिरूपेण अतिष्ठन्। द्वादशनिमेषपर्यन्तमासीत् प्राकारबन्धः। तदनन्तरं मण्डलकेन्द्रेषु सम्मेलनमपि आयोजयत्। कासरगोडे स्वास्थ्यमन्त्री के.के. शैलजावर्या प्रथमं स्थिता। तिरुवनन्तपुरे बृन्दा काराट् वर्या अन्तिमपङ्क्तौ च स्थिता।

वनिताप्राकारः केरलनवोत्थानस्य नूतनः घट्टः। – के. एन्. पणिक्कर्।

कोच्ची- वनिताप्राकारः नवोत्थानस्य नूतनः घट्ट एव, स्त्रीशक्तिः एवं रूपेण बहिरानीयते चेत् समाजस्य प्रचोदकं भविष्यतीति च विख्यातः इतिहासकारः के.एन्. पणिक्कर् वर्यः अवदत्।

कस्मिंश्चित् कालघट्टे सञ्जातः केवलः प्रतिभासः इति रूपेण नवोत्थानं न पश्येयुः। तत् अनुस्यूततया समाजे अनुवर्तमाना प्रक्रिया इति च स न्यगादीत्।

भारते नवोत्थानस्य घट्टत्रयमस्ति। प्रथमघट्टे समाजस्थाम् अनीतिं विरुद्ध्य समररूपेणासीत्। अन्धविश्वासात् जनान् बहिरानेतुं परिश्रम एव तदानीं सञ्जातः। केवलं सामाजिकपरिष्करणे एव तत् संलग्नमासीत्। तत्र राजनैतिकपरिवेषः न संयोजितः।

अनन्तरकालीनं नवोत्थानं सामाजिक परिष्करणस्य राजनैतिकेन संयोज्यैव समारब्धम्। एतत् देशीयप्रस्थानकाले एवासीत्। सामाजपरिष्करणं राजनैतिकं च सममेव प्रवर्तितम्।

तृतीये घट्टे वामपक्षीय-लोकतान्त्रिकचिन्ताधारया सह सामाजिकपरिष्करणस्य सम्बन्धः दृष्टः इत्यपि तेन निगदितम्।

मृणाल् सेन् कालयवनिकायाम् अन्तरधात्।

कोल्कत्ता- प्रशस्तः बंगाली चलचित्रनिदेशकः मृणाल् सेन् वर्यः कालकबलीभूतः। तेन कृतानि नैकानि चलचित्राणि राष्ट्रियान्ताराष्ट्रियप्रशस्तियुतानि सन्ति। नवतरंगचलचित्रे सामाजिकप्रतिबद्धताम् अभिलक्ष्य पृथक् तिष्ठति अस्य चलचित्राणि।

अधुना बंग्लादेशे अन्तर्भूते फरीद्पुरे १९२३ मेय् १४ दिनाङ्के अयं लब्धजन्माभूत्। २०१८ दिसम्बर् ३० दिनाङ्के पश्चिमबंगे अस्य मृत्युश्च सञ्जातः। पठनानन्तरं भौतिकशास्त्रे बिरुदसम्पादनाय अयं कोल्कत्तां समागतः। अस्मिन् कालघट्टे साम्यवादिदलस्य सांस्कृतिकविभागेन सह सम्बन्धो/जायत। तथापि स दले अङ्गत्वं न स्वीकृतवान्। भारतीय-जनवेदिकासंघेन IPTA सह प्रवर्तयन् नैकैः कलाकारैः सह सम्पर्के भवितुम् अवसरो लब्धः।

१९५३ तमे वर्षे निर्मितं रात् बोरे इत्यासीत् अस्य प्रथमं चलचित्रम्। तृतीयं चलचित्रं बैषेय् श्रावण् तं राष्ट्रान्तरप्रशस्तिम् अनयत्।

राज्यस्तर-राष्ट्रियपुरस्कारानतिरिच्य राष्ट्रान्तरपुरस्कारमपि बहुवारं स अलभत। केन्द्रसर्वकारेण पद्मभूषणपुरस्कारः तस्मै दत्तः। चलचित्ररंगे अत्युन्नतं ददासाहेब् फाल्के पुरस्कारमपि २००५ तमे वर्षे स अलभत। १९९८ तः २००३ पर्यन्तं राज्यसभायां सदस्यः आसीत्।

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति।

केरलस्थान् मत्स्यकर्मकरान् नोबल् पुरस्कारार्थं प्रस्तोष्यति इति लोकसभासदस्यः शशी तरूर् वर्यः अवदत्। केरलेषु सञ्जाते महाप्रलये तैः कृतानि रक्षाप्रवर्तनानि संसूच्यैव प्रस्तुतिः भविता इति तेनेक्तम्। शान्तिभिभागे दीयमानाय पुरस्काराय बाह्यनामाङ्कनरूपेणैव प्रस्तावः भविष्यतीति सूचना।

२०१८ आगस्त् मासे सञ्जाते महाप्रलये तेषां सेवनं अतिमहत्तरमासीत्। सैन्येनापि अप्राप्यान् प्रदेशान् गत्वा सहस्राधिकान् जनान् सुरक्षितस्थानमनयन् ते। अतः केरलानां सैनिकाः इति मुख्यमन्त्री तान् विशिनष्टि स्म।

अमेरिक्का श्रेष्ठवनितापुरस्कारः मिषेल् ओबामा वर्यायै।

वाषिङ्टण्- अमेरिक्कीया श्रेष्ठवनिताचयने हिलारि क्लिन्टन् वर्यां पराजित्य मिषेल् ओबामा वर्या जिता। अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः बराक् ओबामावर्यस्य पत्नी भवति मिषेल्। गतेषु सप्तदशवर्षेषु अयं पुरस्कारः हिलारि क्लिन्टन् वर्यया स्वायत्तीकृतः आसीत्।

     अस्मिन् वर्षे हिलारी क्लिन्टन् तृतीयस्थानमागता। भूतपूर्वा राज्यसचिवा तथा तत्कालीनराष्टंरपतेः बिल् क्लिन्टन् वर्य़स्य पत्नी च भवति हिलारी क्लिन्टन्। टोक् षो द्वारा प्रसिद्धा ओप्रा विन्फ्रा एव द्वितीया।

     ग्यालप् नामकसंघेन कृतं वार्षिकं सार्वजनीनाभिप्रायसमाकलने एवेदम् अङ्कितम्। १९४६ प्रभृति ग्यालप् इदम समाकलनं सञ्चालयति।

     भूतपूर्वः राष्ट्रपतिः बराक् ओबामा एव श्रेष्ठपनरुषत्वेन चितः। डोनाल्ड् ट्रम्प् वर्यः द्वितीयस्थाने अस्ति। गतेषु ११ वर्षेषु बराक् ओबामा एव प्रथमस्थाने वर्तते।

मुम्बय्यां अग्निबाधा – पञ्च वयोधिकाः मृताः।

मूम्बै – तिलकनगरस्थे कस्मिंश्चिदावासनिलये पञ्चदशदिलयात्मके दुराबाधिते सविधे उषितानां वयोधिकानां मृतौ नगरस्थाः स्तब्धाः। मृतेषु एकपुरुषः, अन्याः वनिताः च भवन्ति। गुरुवासरे सायं अष्टवादने अग्निबाधा विदिता आग्नेयारक्षिदलाः आगत्य सुरक्षाकार्यक्रमान् स्वीकृतवन्तः। अग्निबाधायाः निदानं किमिति न को∫पि जानन्ति।

दिव्यजन्मस्मृतौ आविश्वम् अद्य क्रिस्तुमस् समारोहः।

येशुदेवस्य दिव्यजन्मस्मृतौ विश्वे सर्वत्र विश्वासिजनाः अद्य क्रिस्तुमस् समारोहे निरताः सन्ति। देवपुत्रस्य अवतारः भूमौ सञ्जातः। तच्च गोष्ठे एवासीत्। गोष्ठे बालयेशोः जन्मदिवस इति विश्वासे एव क्रिस्तुमस् आचर्यते।आविश्वं विविधेषु देवालयेषु विपुलाः समारोहाः आयोजिताः । बालयेशोः जन्मभूमौ बत्लेहेमे वैदेशिकैः सह बहवः जनाः प्रार्थनासमारोहे भागं गृहीताः। जन्मस्थले प्रादेशिकदेवालये दिव्यबलिरपि समायोजयत्।

     25 दिवसीयस्य व्रतस्य तथा प्रार्थनायाश्च अनन्तरमेव क्रैस्तवाविश्वासिनः दिव्यजन्म आचरन्ति। नक्षत्राणि तृणागारः, क्रिस्तुमस् वृक्षः इत्यादीनि समायोज्य एव विश्वाससमूहः क्रिस्तुमस् दिनं स्वागतीकरोति।

  सर्वेभ्यो नववाणीसुहृद्भ्यः क्रिस्तुमस् शुभकामनाः।

भारतसमुद्रतलं २.८ पादपरिमतं उूर्ध्वं गच्छेत्। दक्षिणकेरले महती भीषा।

नवदिल्ली- अन्तरिक्षे आगोलतापनस्य काठिन्येन अस्य शतकस्य अन्ते केरलानभिव्याप्य भारतीयसमुद्रतीरेषु समुद्रतलम २.८ पादं यावत् उन्नतिं प्राप्स्यति इति केन्द्रसर्वकारस्य जाग्रतानिर्देशः। अनेन बहवः प्रदेशाः जलाप्लाविताः भवेयुः इति अनुमीयते। दक्षिणकेरलस्य तीरप्रदेशाः महाभीषायां वर्तन्ते इति आवेदनेन सूचयति। मुम्बै प्रभृतयः पश्चिमतीरप्रदेशेषु गुजरात् राज्यस्थे कच् खंबत् प्रदेशयोः, कोङ्कणदेशे च भीषा वर्तते।
हैदरबाद् आस्थानत्वेन प्रवर्तमानायाः इन्कोय्स् इति संस्थायाः पठनानुसारमेव परिस्थितिमन्त्री महेश् शर्मावर्यः लोकसभायाम् इदमावेदयत्।गङ्गा, कृष्णा, कावेरी, गोदावरी, महानदीप्रभृतीनां तीराण्यपि भीषाप्रदेशा एवेति आवेदनमस्ति।

पर्यावरणस्य व्यतियानमेव अस्य प्रतिभासस्य कारणं स्यादिति पठनं सूचयति।

संगमग्राममाधवगणितकेन्द्रम् इरिङ्ङालक्कुटा।

इरिङ्ङालक्कुटा – यूरोपे आधुनिकगणितस्य उदयात् पूर्वं शतकेभ्यः प्रागेव आधुनिकगणिताशयानाम् आधारमधिकृत्य चिन्तितवान् गणित-ज्योतिशास्त्रप्रतिभाधनः आसीत् संगमग्राममाधवः इति विख्यातः इरिङ्गाटप्पल्ली माधवन् नम्पूतिरिः।

तृशूर् जनपदे इरिङ्ङालक्कुटासमीपे कल्लेट्टिन्करा प्रदेशस्थे इरिङ्ङाटप्पल्लिमनागृहे एव स जनिमलभत इति इतिहासपण्डितानामभइप्रायः। वटश्शेरि परमेश्वरादारभ्य कटत्तनाट् राजा शङ्करवर्मा महाशयपर्यन्ता ४०० वर्षीया केरलीयगणितशास्त्रसरणिः प्रसिद्धा एव। तस्याः सरणेः उपज्ञाता भवति संगमग्राममाधवः। स गोलवित् इति नाम्ना अपि व्यवह्रियते स्म।

माधवाचार्यस्य नाम्नि २०११ वर्षात् प्रभृति इरिङ्ङालक्कुटायां प्रवर्तितं गणितगवेषणकेन्द्रं भवति संगमग्राममाधवगणितकेन्द्रम्। भारतीयगणितपरम्परां गणितशास्त्रज्ञान् विशिष्य केरलसरणिं चाधिकृत्य नवसन्तानेभ्य परिचायनमेव केन्द्रस्यास्य मुख्यमुद्देश्यम्।

केन्द्रस्यास्य आभिमुख्ये –

  • भारतीयगणितसमारोहः
  • वेदगणितशिल्पशाला
  • माधवगणितपुरस्कारदानम्
  • युगणितप्रतिभासंगमः
  • गणितोत्सवः
  • गणिततीर्थयात्रा
  • गणितशास्त्रदिनाचरणम्

इत्यादयः कार्यक्रमाः आयोज्यन्ते।