नवोत्थानमूल्यसंरक्षणार्थं वनिताप्राकारः

तिरूवनन्तपुरम्- नवोत्थानमूल्यानां संरक्षणसन्देशेन सह वनिताप्राकारः महाप्राकाररूपेण परिणतः। कासरगोड् नगरादारभ्य तिरुवनन्तपुरं वेल्लयम्पलं पर्यन्तं राष्ट्रियरथ्याद्वारा 620 किलोमीट्टर् दैर्घ्ययुक्तं प्राकारं वनितासंघः निरमात्। अंसादंसं पङ्क्तौ स्थित्वा लक्षपरिमिताः वनिताः वनिताप्राकारे भागमभजन्त।

राष्ट्रियवीथ्यां प्रथमं आदर्शरूपेण स्थित्वा अवालोकयन। पुनः प्राकारं संरचयन् धर्मनिरपेक्ष-नवोत्थानप्रतिज्ञां स्वीकृत्य वीथ्याः वामभागे स्त्रियः पङ्क्तिरूपेण अतिष्ठन्। द्वादशनिमेषपर्यन्तमासीत् प्राकारबन्धः। तदनन्तरं मण्डलकेन्द्रेषु सम्मेलनमपि आयोजयत्। कासरगोडे स्वास्थ्यमन्त्री के.के. शैलजावर्या प्रथमं स्थिता। तिरुवनन्तपुरे बृन्दा काराट् वर्या अन्तिमपङ्क्तौ च स्थिता।

Leave a Reply

Your email address will not be published. Required fields are marked *