वनिताप्राकारः केरलनवोत्थानस्य नूतनः घट्टः। – के. एन्. पणिक्कर्।

कोच्ची- वनिताप्राकारः नवोत्थानस्य नूतनः घट्ट एव, स्त्रीशक्तिः एवं रूपेण बहिरानीयते चेत् समाजस्य प्रचोदकं भविष्यतीति च विख्यातः इतिहासकारः के.एन्. पणिक्कर् वर्यः अवदत्।

कस्मिंश्चित् कालघट्टे सञ्जातः केवलः प्रतिभासः इति रूपेण नवोत्थानं न पश्येयुः। तत् अनुस्यूततया समाजे अनुवर्तमाना प्रक्रिया इति च स न्यगादीत्।

भारते नवोत्थानस्य घट्टत्रयमस्ति। प्रथमघट्टे समाजस्थाम् अनीतिं विरुद्ध्य समररूपेणासीत्। अन्धविश्वासात् जनान् बहिरानेतुं परिश्रम एव तदानीं सञ्जातः। केवलं सामाजिकपरिष्करणे एव तत् संलग्नमासीत्। तत्र राजनैतिकपरिवेषः न संयोजितः।

अनन्तरकालीनं नवोत्थानं सामाजिक परिष्करणस्य राजनैतिकेन संयोज्यैव समारब्धम्। एतत् देशीयप्रस्थानकाले एवासीत्। सामाजपरिष्करणं राजनैतिकं च सममेव प्रवर्तितम्।

तृतीये घट्टे वामपक्षीय-लोकतान्त्रिकचिन्ताधारया सह सामाजिकपरिष्करणस्य सम्बन्धः दृष्टः इत्यपि तेन निगदितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *