२०२१ तमवर्षस्य राज्य-चलचित्रपुरस्काराः घोषिता‌

। श्रेष्ठनटविभागे जोजु जोर्ज् (मधुरं, नायाट्ट् इति चलचित्रयोः कृते), बिजु मेनन् (आर्करियाम् इति चलचित्रम्) च चितौ। श्रेष्ठनटी रेवती। भूतकालम् इति चलचित्रे अभिनयः एव पुरस्काराय गणितः।
श्रेष्ठचलचित्रस्य कृते विशिष्ट जूरीपुरस्कारः फ्रीडं फैट् इति जियो बेबीवर्यस्य चलचित्राय दत्तः। चलचित्रग्रन्थस्य कृते पुरस्कारः अटूर् गोपालकृष्णन् महाोशयाय दत्तः।
श्रेष्ठः निदेशकः -दिलीष् पोत्तन्,
श्रेष्ठः चलचित्रग्रन्थः – चमयम्, पट्टणं रषीद्।
नवागतनिदेशक‌ः – कृष्णेन्दु कलेष्।
श्रेष्ठं जनप्रियतलच्चित्रम्- हृदयम्।
नृत्तनिदेशनम्- अरुल् राज्
शब्दयोजनम्- -देवी एस्,
वस्त्रालङ्कारः मेल्वी जे -मिन्नल् मुरली-
रूपसज्जा- रञ्जित् अम्बाटी।
पश्चात्तलगानम्- सितारा कृष्णकुमार्।
सङ्गीतनिदेशनम्- हिषाम् अब्दुल् वहाब्
गानरचना- बी के हरिनारा।णन्
पटकथा- श्यां पुष्करन्

Leave a Reply

Your email address will not be published. Required fields are marked *