मम सन्ततसहचारी – मुत्तलपुरं मोहन्दास्।

कुतोपि गच्छति नैकाकी सः।

मया सहैव स सञ्चरति।

पदमनुपदमनुसरति स माम्।

कदापि त्यजति न मम साह्यम्।

सहैव क्रीडति हसति च रोदिति।

सहैव वदति च भक्षयति।

सहैव स्वपिति मया स च नित्यम्।

तथैव स्वापादुत्थानम्।

कुतः सः गच्छति नाहं जाने

तमसि विहाय च मामनिशम्

तथापि पुनरागच्छति शीघ्रं

प्रकाशस्फुरणे ममान्तिकम्॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *