चञ्चलं जनमानसम् – 14-04-2018

 

नूतनी समस्या –

“चञ्चलं जनमानसम्”

ഒന്നാംസ്ഥാനം

कठुवा बालिका चाद्य
पीडिता हन्त! मारिता।
धर्मिणां भारतीयानां
चञ्चलं जनमानसम्
।।

സുരേഷ്ബാബു

“അഭിനന്ദനങ്ങൾ”

10 Responses to चञ्चलं जनमानसम् – 14-04-2018

  1. Radhakrishnan says:

    രണ്ടാംസ്ഥാനം

    पश्यतः प्रेयसीं पार्श्वे
    चासन्नप्रसवां ध्रुवम्।
    भर्तुः वैद्यालयस्थस्य
    चञ्चलं जनमानसम्।

  2. अमृता वि एस् says:

    पुत्रीं बाष्पाकुलं वीक्ष्य
    यियासुं भर्तृसन्निधिम्।
    तातस्य गृहनाथस्य
    चञ्चलं जनमानसम्।।

  3. Davis Neyyanparambil says:

    धर्मक्षेत्रे कुरुक्षेत्रे
    युद्धाय व्यवसायिनाम्।
    सर्वेषां पाण्डुपुत्राणां
    चञ्चलं जनमानसम्।।

  4. ज्योतिष् कुमार् says:

    രണ്ടാംസ്ഥാനം

    रक्षिपुरुषहस्तेषु
    वैद्यस्य सम्मुखेषु च।
    न्यायाधिपसमक्षेपि
    चञ्चलं जनमानसम्
    ।।

  5. गिरीष् says:

    विलोलभ्रूलतायुक्तां
    लीलागमनलालसाम्।
    दृष्ट्वा रतिसमां नारीं
    चञ्चलं जनमानसम्।।

  6. Rosily Francis says:

    भौतिकेषु निमग्नाना-
    मात्मचिन्ताविरोधिनाम्।
    नित्यं कलुषितं च स्यात्
    चञ्चलं जनमानसम्।।

  7. माधवः। says:

    कामिनीषु तथा नित्यं
    काञ्चनेषु धनेषु च।
    आसक्तमन्धभूयिष्ठं
    चञ्चलं जनमानसम्।।

  8. Sureshbabu says:

    ഒന്നാംസ്ഥാനം

    कठुवा बालिका चाद्य
    पीडिता हन्त! मारिता।
    धर्मिणां भारतीयानां
    चञ्चलं जनमानसम्
    ।।

  9. ശങ്കരനാരായണൻ says:

    മൂന്നാംസ്ഥാനം

    ധനാദാനപരം നിത്യ
    മന്യചിന്താവിവർജിതം
    കൃഷ്ണചിന്താവിഹീനം ഹാ
    ചഞ്ചലം ജനമാനസം

  10. Ramanath varier says:

    मनुष्याः जीवन्ति अत्र
    सुखदुखान्यनुभूय ।
    इदानीं वर्धितं दुखं
    चञ्चलं जनमानसम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *