Whats New
Recent Comments
- Radhakrishnan on न वदेदनृतं वचः (भागः ३७५) 25-01-2025
- Ramachandran on न वदेदनृतं वचः (भागः ३७५) 25-01-2025
- Atheetha on न वदेदनृतं वचः (भागः ३७५) 25-01-2025
- Bhaskaran N K on न वदेदनृतं वचः (भागः ३७५) 25-01-2025
- Sridevi on न वदेदनृतं वचः (भागः ३७५) 25-01-2025
-
Online Magazines
-
पुष्पाणि l
4:56 pm -
केरलगीतम्।
8:44 am -
संस्कृतदिनगीतम् 2024
7:59 pm -
प्रार्थये सुमङ्गलम् ।
7:32 pm -
ജലാഷ്ടകം
1:27 pm
-
-
News Updates
उत्तमा श्लोकव्याख्यानक्रीडा। महनीयशब्दव्युत्पत्तौ त्वस्ति मे विप्रतिपत्तिः। सोयं शब्दो मह पूजायामिति धातोः “तव्यत्व्यानीयरः” इति सूत्रेण कृत्यप्रत्यययोजनान्निष्पन्नो, न त्वीयसुना । महत ईयसुना “तुरिष्ठे मेयस्स्वि”त्यनेन निष्पन्नो महीयश्शब्दः सकारान्तः । स च महीयानि रूपमुत्पादयति न महनीय इति।
അനവധാനതയാ ജാതമിദം
ശുദ്ധീകരോമി അധുനൈവ