छात्रेभ्यो शुभाशंसाः

आरब्धाः खलु विद्याशाला :

लभाश्चात्र तु प्राप्ताः ।

नानावर्णै : शोभनगात्राः

विकसितनयनाः बालाः ॥

पुस्तकस्यूतैः नव्यसुवस्त्रैः

छत्रैर्वर्णमनोज्ञैः

अङ्कणमध्यं सम्प्राप्तास्ते

पुष्पैः मण्डितमखिलम् ॥

घण्टानादश्रवणमुहूर्ते

 विशन्तु कक्ष्यामनघाम् ।

प्रणम्य वदत गुरवरमेव

संस्कृतपठनं कार्यम् ॥

सरसमनोज्ञकथाभिः पूर्णं

तावकसंस्कृतकुसुमम् ।

उपदेशशतैः ललितैः हृद्यै:

पुस्तकमेतत्भरितम् ॥

पठतात् संस्कृतं वदतान्नित्यं

संस्कृतभाषामनघाम् ।

लिखतान्मिन्त्र सुन्दरगात्रां

ललितमनोज्ञां भाषाम् ॥

उत्तमछात्राः भवन्तु सर्वै

सज्जनसेवां कुरुत।

भारतराष्ट्रसमुद्वहनाय

प्रयासमखिलं चरत ॥

Vijayan V Pattambi

Leave a Reply

Your email address will not be published. Required fields are marked *