नूतना समस्या (भागः ३८०) 01-03-2025

EPISODE – 380

नूतना समस्या –

“चित्तं भवति चञ्चलम्”

प्रथमस्थानम्

“आशापाशेन बद्धानां
नास्ति सौख्यं कदाचन ।
तेषां हि मानवानान्तु
चित्तं भवति चञ्चलम्” ॥

Ramachandran

“अभिनन्दनानि”

 

7 Responses to नूतना समस्या (भागः ३८०) 01-03-2025

  1. Sridevi says:

    तृतीयस्थानम्

    कौमारं मानवानान्तु
    सर्वकालेष्वनुत्तमम् ।
    अन्यत् सर्वं समीचीनं
    चित्तं भवति चञ्चलम् ॥

  2. Radhakrishnan says:

    द्वितीयस्थानम्

    സർവേഷാം വ്യവഹാരാണാം
    നിധാനം ചിത്തമേവ ഹാ!
    സംശുദ്ധം ക്രിയതാമേത-
    ച്ചിത്തം ഭവതി ചഞ്ചലം.

  3. Narayanan Namboothiri says:

    मन एव मनुष्याणां
    कारणं बन्धमोक्षयोः ।
    इन्द्रियैश्चोदितं तत्तु
    चित्तं भवति चञ्चलम् ॥

  4. Ramachandran says:

    प्रथमस्थानम्

    आशापाशेन बद्धानां
    नास्ति सौख्यं कदाचन ।
    तेषां हि मानवानान्तु
    चित्तं भवति चञ्चलम् ॥

  5. Swathy says:

    ईश्वरे चार्पितं चित्तं
    शिलासङ्घतकर्कशम् ।
    यदि तु नार्पितं पश्य
    चित्तं भवति चञ्चलम् ॥

  6. Vijayan V Pattambi says:

    यस्य चिन्ता सदा स्त्रीषु
    तसां निम्नोन्नतेषु चेत् ।
    भाग्यहीनस्य तस्यापि
    चित्तं भवति चञ्चलम् ॥

  7. Angel says:

    सत्यं सर्वदा वदनीयं।
    सत्यमार्गैव चरणीयं।
    जीवने सत्यस्याभावे।
    चित्तं भवति चञ्चलं।

Leave a Reply

Your email address will not be published. Required fields are marked *