जलाभावे विनश्यति (भागः ३७९)

EPISODE – 379

नूतना समस्या –

“जलाभावे विनश्यति”

प्रथमस्थानम्

पञ्चभूतेषु सर्वेषु
जलमेव प्रधानकम् ।
सर्वं चराचरं हा धिक्
जलाभावे विनश्यति ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

10 Responses to जलाभावे विनश्यति (भागः ३७९)

  1. Angel says:

    जलं जीवनमाधारं ।
    जलं प्राणभूतं भवेत्।।
    मानवाः भूमे स्थितिं।
    जलाभावे विनाश्यति।।

  2. Ramachandran says:

    जलमेव हि सर्वेषां
    जीवनस्य नियामकम् ।
    सर्वं चराचरं विश्वे
    जलाभावे विनश्यति ॥

  3. Sridevi says:

    अपिबन्तो जलं किञ्चित्
    देवतापि न जीवति ।
    स शक्त इन्द्रचापो /पि
    जलाभावे विनश्यति ॥

  4. Radhakrishnan says:

    ജലം വിനാ ന ഭൂതാനാം
    സമസ്താനാഞ്ച ഭൂതലേ
    ജീവനം ദുഷ്കരഞ്ചൈവ
    ജലാഭാവേ വിനശ്യതി.

  5. Atheetha says:

    ജലം ബലം ഹി മത്സ്യാനാം
    മർത്യാനാഞ്ച തഥൈവ ച
    ജലമേവ ജഗത്സർവം
    ജലാഭാവേ വിനശ്യതി.

  6. Bhaskaran N K says:

    द्वितीयस्थानम्

    കുരുതേ വസുധാം വാരി
    സസ്യശ്യാമലകോമലം
    ഇയം കോമലിമാ ഹന്ത!
    ജലാഭാവേ വിനശ്യതി.

  7. Aparna says:

    तृतीयस्थानम्

    ഉർവ്യാന്തു ബഹു രത്നാനി
    തേഷു മുഖ്യം ജലം മതം
    ഭൂമിർഭൂസ്ഥം സമസ്തം ഹാ!
    ജലാഭാവേ വിനശ്യതി.

  8. Srividya says:

    हिमभावेन विख्यातो
    हिमालयो महाचलः ।
    नगाधिपस्य नामापि
    जलाभावे विनश्यति ॥

  9. Vijayan V Pattambi says:

    सागरश्च तथा वापी
    नदीकुल्यादिकं क्षणात् ।
    किमुत ! तत् वनञ्चापि
    जलाभावे विनश्यति ॥

  10. Narayanan Namboothiri says:

    प्रथमस्थानम्

    पञ्चभूतेषु सर्वेषु
    जलमेव प्रधानकम् ।
    सर्वं चराचरं हा धिक्
    जलाभावे विनश्यति ॥

Leave a Reply

Your email address will not be published. Required fields are marked *