वर्षमेकं तथागतम् – विजयन् वि. पट्टाम्बि।

वर्षमेकं तथागतम्।
— — — — – – – – – –
पूर्वेष्वुदयते पश्चा –
दस्तमेति च पश्चिमे ।
दिनरात्रं समे कृत्वा
भाति कालविधायकः ॥ ।

कोरोणाणु संसर्गा –
दाविश्वं दुःखितं बहु ।
जीवितं क्लेशपूर्णं हा
वर्षमेंकं वृथा गतम् ॥ 2

अलब्ध्वा मित्र संसर्ग –
मलब्ध्वा हितभाषणम् ।
तपस्वीव गृहे तिष्ठ –
द्वषमेकं वृथा गत म् ।।
 3

मुखानि मुद्रितान्यासन्
स्निग्धानि हसितान्यपि ।
मृतिभयादिव स्तब्धाः
लोकाश्च कम्पिताः भशम् ॥ 4

सुखदं सुन्द२ञ्चापि
लोके किच्चिन्न दृश्यते ।
उत्सवाद्यैर्विहीनं हा !
वर्षमेकं वृथा गतम् ॥ 5

एकविंशति वर्षो / यं
द्वारमागत्य संस्थितः ।
स्वीकुर्मस्तथापि तं
नवं वर्षं समागतम् ॥ 6

विजयन् वि पट्टाम्बि

Leave a Reply

Your email address will not be published. Required fields are marked *