आकाशनीलिमा

पश्यतु मित्रक आकाशं

छत्रसमानमुपरितले।

पुष्पैराच्छादितं किमु छत्रं

मध्ये चन्द्रः शीतकरः।।

जलदाः श्यामा जलभरिता

दुन्दुभिनादं कुर्वन्ति।

गगने कनकारुणवर्णः

तडितः घोरं गर्जन्ति।।

भ्रमरा पुष्पेष्वतिलीना

मधुरं मधुरं गु़्ञ्जन्ति।

कलकलनिनदैः खगमाला

मुखरति गगनं सर्वत्र।
पक्षं द्वयमिह लब्धं चेत्

इष्टविनोदं करवाम।।

Leave a Reply

Your email address will not be published. Required fields are marked *