Monthly Archives: June 2022

सर्वदा सुखमाप्नुयाः (भागः २३९) – 11-06-2022

EPISODE – 239

नूतना समस्या –

“सर्वदा सुखमाप्नुयाः”

ഒന്നാംസ്ഥാനം

“ഇന്ദ്രിയാണി ത്വയാ നിത്യം
ജേതവ്യാനി ന സംശയ:
യദ്യേവം കുരുഷേ നൂനം
സർവദാ സുഖമാപ്നുയാ:

Aparna

 

तुर्की राष्ट्रस्य नूतनं नाम, ऐक्यराष्ट्रसभायाः अङ्गीकारः।

अङ्कारा- तुर्की राष्ट्रम्  इतं परं नुतने नामधेये प्रसिद्धं भविता। तुर्किये इत्येव नूतनं नाम। ऐक्यराष्ट्रसभायाः प्रमाणेषु नूतने नाम्नि एव तुर्की प्रसिद्धा भविष्यति।

रजब् त्वय्यिब् उर्दूगान् शासनस्य आवश्यम् ऐक्यराष्ट्रसभा अनुमेने। अस्मिन् सप्ताहे एव औद्योगिकप्रमाणेषु नूतनं नाम योजनीयम् इति आवश्यमुन्नीय उर्दूगान् शासनं ऐक्यराष्ट्रसभाधिकारिणं समुपागच्छत्।

गते डिसम्बर् मासे एव राष्ट्रस्यास्य नाम परिवर्त्य उर्दूगानस्य प्रख्यापनमभवत्। राष्ट्रस्थानां जनानां संस्कृतीं नागरिकतां  मूल्यानि च अस्मिन् नाम्नि अन्तर्भवन्तीति उर्दूगान् अवदत्।

विद्यालयाः पुनरपि सजीवाः जायन्ते।

तिरुवनन्तपुरम्- कोविड् महामार्याः संहारताण्डवेन आराष्ट्रं पिहिताः विद्यालयाः पुनरपि सजीवाः जायन्ते। वर्षद्वयं यावत् प्रवर्तनरहितानां विद्यालयानां सम्पूर्णं प्रवर्तनम् अस्मिन् अध्ययनवर्षे भविष्यति।
केरलेषु ३८ लक्षं छात्राः अद्य विद्यालयं प्राप्नुवन्ति। तेषां स्वीकरणाय एकैकस्मिन् विद्यालये विपुलाः कार्यक्रमाः समायोजिताः सन्ति। प्रवेशनोत्सवमिति नाम्ना राज्यस्थेषु समस्तेषु विद्यालयेषु वैविध्यपूर्णाः कार्यक्रमाः सन्ति।
सर्वेषां छात्राणां विशिष्य प्रथमस्तरे प्रविश्यमाणानां कृते नववाण्याः शुभाशंसाः।