Category Archives: Sanskrit Live

संस्कृताय समर्पणम् (भागः १४३) – 08-08-2020

EPISODE – 143

नूतना समस्या-

“संस्कृताय समर्पणम्”

ഒന്നാംസ്ഥാനം

“കുർവന്തു നിജസർവസ്വം
യാവച്ഛക്യം സ്വമേധയാ
വിശ്വസ്നേഹപ്രതീകായ
സംസ്കൃതായ സമർപ്പണം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १४३) – 08-08-2020

EPISODE – 143

 

प्रश्नोत्तरम्।

 

 

 

 

  1. कुन्दमालायाः कर्ता कः? (क) मुरारिः (ख) दिङ्नागः (ग) जयदेवः
  2. कुन्दमालायां कति अङ्काः सन्ति ? (क) ६    (ख) ७  (ग) ८
  3. कुन्दमालायाः इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) महाभारतात्  (ख) लोककथायाः  (ग) रामायणात्
  4. पञ्चतन्त्रस्य कर्ता कः? (क) विष्णुशर्मा  (ख) गुणाढ्यः (ग) नारायणपण्डितः
  5. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रसम्प्राप्तिः  (ख) मित्रभेदः (ग) लब्धप्रणाशः
  6. पञ्चतन्त्रस्य तृतीयं तन्त्रं किम् ? (क) मित्रभेदः  (ख) मित्रसम्प्राप्तिः (ग) काकोलूकीयम्
  7. पञ्चतन्त्रस्य पञ्चमं तन्त्रं किम् ? (क) अपरीक्षितकारकम्  (ख) मित्रभेदः (ग) मित्रसम्प्राप्तिः
  8. विष्णुशर्मा कस्य राज्ञः पुत्राणां कृते पञ्चतन्त्रकथां व्यरचयत् ? (क) उदयनस्य  (ख) अमरशक्तेः  (ग) पुष्पदन्तस्य
  9. वानर-मकर कथा कस्मिन् तन्त्रे भवति ? (क) चतुर्थे  (ख) तृतीये  (ग) द्वितीये
  10. अपरीक्षितकारकस्य प्रथमा कथा का ? (क) वानर-मकर कथा (ख) सिंह-शृगाल कथा (ग) मणिभद्रश्रेष्ठिनः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

कोविडेष महान् गुरुः (भागः – १४२) 01-08-2020

EPISODE – 142

नूतना समस्या-

“कोविडेष महान् गुरुः”

ഒന്നാംസ്ഥാനം

“സർവാധികാരവാഞ്ഛാനാ-
മന്ത്യം കൃത്വാ യഥേച്ഛയാ
സമത്വസ്യാവബോധായ
കോവിഡേഷ മഹാൻ ഗുരുഃ”

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः – १४२) – 01-08-2020

EPISODE – 142

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विद्धशालभञ्जिकायाः कर्ता कः? (क) राजशेखरः  (ख) मुरारिः  (ग) दिङनागः
  2. विद्धशालभञ्जिकायां कति अङ्काः सन्ति ? (क) ४   (ख) ५  (ग) ६
  3. “कर्पूरमञ्जरी ” केन विरचितं भवति ? (क) मुरारिः  (ख) राजशेखरः  (ग) जयदेवः
  4. कर्पूरमञ्जर्यां  कति अङ्काः सन्ति ? (क) ६  (ख) ५   (ग) ४
  5. “आश्चर्यचूडामणिः ” नाम नाटकस्य कर्ता कः ? (क) शक्तिभद्रः (ख) शूद्रकः  (ग) भासः
  6. “आश्चर्यचूडामणिः ” नाम नाटके कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग) ८
  7. “आश्चर्यचूडामणिः ” नाम नाटकस्य इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) रामायणात् (ख) महाभारतात्  (ग) लोककथायाः
  8. प्रबोधचन्द्रोदयस्य कर्ता कः ? (क) जयदेवः  (ख) कृष्णमिश्रः (ग) मुरारिः
  9. प्रबोधचन्द्रोदये कति अङ्काः सन्ति ? (क) ४  (ख)  ५  (ग) ६
  10. प्रसन्नराघवस्य कर्ता कः ? (क) जयदेवः (ख) मुरारिः  (ग) राजशेखरः

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Harikrishnan
  • Aditya T
  • Adidev C S
  • Nileena Davis
  • Nayana Subhash
  • Krishnendu Sadanandan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

वर्षो हि सुखशीतलः (भागः- १४१) – 25-07-2020

EPISODE – 141

नूतना समस्या –

“वर्षो हि सुखशीतलः”

ഒന്നാംസ്ഥാനം

“ദുഃഖതപ്തസമൂഹസ്യ
സമാശ്വാസപ്രസാദവത്
ധരാതലം പ്രവിഷ്ടോSയം
വർഷോ ഹി സുഖശീതലഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः- १४१)- 25-07-2020

EPISODE – 141

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नागानन्दस्य कर्ता कः ? (क) श्रीहर्षः   (ख) भट्टनारायणः  (ग) विशाखदत्तः
  2. नागानन्दे कति अङ्काः सन्ति ? (क) ७   (ख) ६  (ग) ५
  3. नागानन्दस्य नायकः कः? (क) शंखचूडः (ख) जीमूतवाहनः  (ग) उपदमनः
  4. नागानन्दस्य नायिका का ? (क) मलयवती  (ख) इरावती  (ग) सागरिका
  5. “लब्धं सुखं मयाSस्या बध्यशिलाया यदुत्सङ्गे।” कस्य वचनमिदम्  ?(क) जीमूतवाहनस्य  (ख) मित्रावसोः  (ग) गरुडस्य
  6. ” प्रियदर्शिका ” केन विरचिता भवति ? (क) ्श्रीहर्षेण  (ख) जयदेवेन  (ग) विशाखदत्तेन
  7. प्रियदर्शिकायां कति अङ्काः सन्ति ? (क) ३   (ख) ४  (ग) ५
  8. प्रियदर्शिकायाः नायकः कः ? (क) मित्रावसुः  (ख) वसुमित्रः (ग) उदयनः
  9. अधोदत्तेषु मुरारेः  नाटकं किम् ? (क) अनर्घराघवम्  (ख) प्रसन्नराघवम्  (ग) कुन्दमाला
  10. अनर्घराघवे कति अङ्काः सन्ति ? (क) ६  (ख) ७   (ग) ८

ഈയാഴ്ചയിലെ വിജയി

ADITYA T.

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍:

1.श्रीहर्षः
2.५
3.जीमूतवाहनः
4.मलयवती
5.मित्रावसोः
6.श्रीहर्षः
7.४
8.उदयनः
9.अनर्घराघवम्
10.७

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Divyachithran N V
  • Sathwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

लोकानां रोदनं श्रुतम् (भागः १४०) – 18-07-2020

EPISODE – 140

नतना समस्या –

“लोकानां रोदनं श्रुतम्”

ഒന്നാംസ്ഥാനം

“അസ്വാതന്ത്ര്യമനാരോഗ്യം
ദാരിദ്ര്യം തീവ്രമർദ്ദനം
ഏതാനി കുത്ര? തത്രൈവ
ലോകാനാം രോദനം ശ്രുതം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १४०) – 18-07-2020

EPISODE – 140

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारस्य कर्ता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः  (ग) जयदेवः
  2. वेणीसंहारे कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग) ७
  3. वेणीसंहारे ” वेणी ” कया सम्बद्धा भवति  ? (क) गान्धार्या  (ख) सुभद्रया  (ग) द्रौपद्या
  4. वेणीसंहारे अङ्गी रसः कः? (क) शृङ्गारः  (ख) वीरः  (ग) भयानकः
  5. दुर्योधनस्य पत्नी का ? (क) भानुमती  (ख) सानुमती  (ग) बुद्धिमती
  6. ” दैवायत्तं कुले जन्म मदायत्तं च पौरुषम् ” कस्य वचनमिदम् ? (क) दुर्योधनस्य  (ख) भीमसेनस्य  (ग) कर्णस्य
  7. कः द्रोणाचार्यस्य वधम् अकरोत् ?  (क) धृष्टद्युम्नः (ख) अर्जुनः (ग) भीमसेनः 
  8. रत्नावल्याः कर्ता कः ? (क) राजशेखरः  (ख) श्रीहर्षः  (ग) मुरारिः
  9. रत्नावल्यां कति अङ्काः सन्ति ? (क) ४   (ख) ५   (ग) ६
  10. ” रत्नावली “कस्य राज्यस्य राजकन्या भवति ? (क) मागध  (ख) अवन्ति (ग) सिंहल

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SREESHA VINDO
  • Suchithra S
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

मृता हि बहवो जनाः ( भागः – १३९) – 11-07-2020

EPISODE – 139

नूतना समस्या –

“मृता हि बहवो जनाः”

ഒന്നാംസ്ഥാനം

“സംഗ്രാമേഷു പ്രസിദ്ധം ഹി
സ്വാതന്ത്ര്യാർത്ഥം പുരാ കൃതം
സ്വദേശപ്രേമിണസ്തസ്മിൻ
മൃതാ ഹി ബഹവോ ജനാ:”

Harigovindan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १३९) – 11-07-2020

EPISODE – 139

 

प्रश्नोत्तरम्।

 

 

 

 

  1. उत्तररामचरितस्य कर्ता कः ?  (क) भासः   (ख) भवभूतिः  (ग) शक्तिभद्रः
  2. भवभूतेः कति नाटकानि उपलब्धानि सन्ति ? (क) ३  (ख) ४   (ग) ५
  3. उत्तररामचरिते कति अङ्काः सन्ति ?  (क) ६   (ख) ७   (ग) ८
  4. “एको रसः करुण एव निमित्तभेदात् ” केन नाटकेन सम्बद्धः भवति ? (क) उत्तररामचरितेन   (ख) मृच्छकटिकेन  (ग) दरिद्रचारुदत्तेन
  5. मुद्राराक्षसस्य कर्ता कः? (क) भट्टनारायणः   (ख) विशाखदत्तः (ग) जयदेवः
  6. मुद्राराक्षसे पर्वतकस्य पुत्रः कः? (क) श्वेतकेतुः   (ख) चन्दनदासः  (ग) मलयकेतुः
  7. चाणक्यस्य यथार्थनाम किम् ? (क) विष्णुगुप्तः  (ख) विराधगुप्तः   (ग) वररुचिः
  8. मुद्राराक्षसे कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग)  ८
  9. मुद्राराक्षसे मुद्रा केन सम्बद्धः भवति ? (क) चन्द्रगुप्तेन (ख) चाणक्येन  (ग) राक्षसेन
  10. “ऐश्वर्यादनपेतमीश्वरमयं लोकोSर्थतः सेवते ” केन नाटकेन सम्बद्धः भवति ? (क) वेणीसंहारेण  (ख) मृच्छकटिकेन  (ग) मुद्राराक्षसेन

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Divyachithran N V
  • Babu N S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”