PRASNOTHARAM (भागः १८१) 01-05-2021

EPISODE – 181

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पाण्डवाः वनवासम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवन्तौ (ग) अनुभूतवन्तः
  2. ते विराटनगरं ——-। (क) गतवन्तः  (ख) गतवन्तौ (ग) गतवान् 
  3. एकं वर्षं अज्ञातवासं ——। (क) यापितवान्   (ख) यापितवन्तः  (ग) यापितवन्तौ
  4. पाण्डवकौरवाः घोरं युद्धं ——। (क) कृतवन्तः  (ख) कृतवन्तौ  (ग) कृतवान् 
  5. अष्टादश दिनानि संग्रामः ——–। (क) प्रचलितवन्तः  (ख) प्रचलितवान्  (ग) प्रचलितवन्तौ
  6. सर्वे कौरवाः मरणं ——–। (क) प्राप्तवान्  (ख) प्राप्तवन्तौ  (ग) प्राप्तवन्तः
  7. युद्धे श्रीकृष्णः पाण्डवानां साहाय्यम् ——–। (क) आचरितवान्   (ख) आचरितवन्तौ (ग) आचरितवन्तः
  8. श्रीकृष्णः अर्जुनं भगवद्गीताम् ——-। (क) उपदिष्टवन्तौ  (ख) उपदिष्टवान्  (ग) उपदिष्टवन्तः
  9. धृतराष्ट्रादयः वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः
  10. दुःखम् असहमानाः पाण्डवाः हिमालयं प्रति  ——। (क) गतवान्  (ख) गतवन्तः  (ग) गतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരങ്ങൾ:

  1. अनुभूतवन्तः
  2. गतवन्तः
  3. यापितवन्तः
  4. कृतवन्तः
  5. प्रचलितवान्
  6. प्राप्तवन्तः
  7. आचरितवान्
  8. उपदिष्टवान्
  9. गतवन्तः
  10. गतवन्तः

 

Leave a Reply

Your email address will not be published. Required fields are marked *