Category Archives: Sanskrit Live

मुख्यं जीवस्य रक्षणम् (भागः १९३) – 24-07-2021

EPISODE – 193

नूतना समस्या-

“मुख्यं जीवस्य रक्षणम्”

ഒന്നാംസ്ഥാനം

“ഭിത്തികാ നാസ്തിചേത്‌ ചിത്രം
കഥമാലേഖനം ഭവേത്‌
ഏതദന്വർത്ഥമാപ്നോതും
മുഖ്യം ജീവസ്യ രക്ഷണം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः १९३) – 24-07-2021

EPISODE – 193

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सः श्यामः। ——–अनुजः शङ्करः।(क) तस्य (ख) तयोः (ग) तेषाम्
  2. सः शिक्षकः। ——– पुस्तकम् एतत्। (क) तयोः (ख) तेषाम् (ग) तस्य
  3. तौ कोकिलौ।——-कण्ठः मधुरः। (क) तस्य  (ख) तयोः  (ग) तेषाम्
  4. ते युवकाः। ——बलम् अधिकम्। (क) तेषु (ख) तेषाम् (ग) तस्य
  5. सा युवतिः। ——-नाम गौरी। (क) तस्य (ख) तेषाम् (ग) तस्याः
  6. ते महिले। ——–गायने सम्यक् अस्ति। (क) तयोः (ख) तेषाम् (ग) तस्याः
  7. ताः वृद्धाः। ——-बलं न्यूनम्। (क) तस्याः (ख) तयोः (ग) तासाम्
  8. सा माता।——-सहनशक्तिः अधिका। (क) तस्य (ख) तस्याः  (ग) तयोः
  9. ते गृहिण्यौ।——-व्यवहारः उत्तमः। (क) तयोः  (ख) तासाम् (ग) तस्याः
  10. ते बालकाः।——-आसक्तिः क्रीडायां भवति।(क) तासाम् (ख) तयोः (ग) तेषाम्

ഈയാഴ്ചയിലെ വിജയി

URMILA P

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Urmila P
  • Krishnakumaran T S
  • Dawn Jose
  • Anathukrishna T G

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

जलं दिव्यामृतं खलु (भागः १९२) 17-07-2021

EPISODE – 192

नूतना समस्या –

“जलं दिव्यामृतं खलु”

ഒന്നാംസ്ഥാനം

“അന്നസ്യാപേക്ഷയാ യസ്യ
മഹത്വം കീർത്യതേ ബുധൈഃ
നാമ്നാ ച ജീവനം തത്തു
ജലം ദിവ്യാമൃതം ഖലു ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः १९२) – 17-07-2021

EPISODE – 192

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषः बालकः। ——नाम मोहनः। (क) एतस्य (ख) एतयोः (ग) एतेषाम्
  2. एषा बालिका। ——- नाम मोहिनी। (क) एतस्य  (ख) एतेषाम्  (ग) एतस्याः
  3. एतौ छात्रौ। ——- कार्यम् अध्ययनम्। (क) एतेषाम् (ख) एतयोः (ग) एतस्य
  4. एते अध्यापकाः।——-आचरणम् उत्तमम्।(क) एतस्य (ख) एतयोः (ग) एतेषाम्
  5. एताः परिचारिकाः।——– कार्यं सेवा। (क) एतासाम् (ख) एतयोः  (ग) एतस्याः
  6. एताः मधुमक्षिकाः। ——–कार्यं मधुसंग्रहः। (क) एतयोः  (ख) एतासां (ग) एते
  7. एतानि फलानि मधुराणि। ——–रसः मधुरः। (क) एते  (ख) एतयोः  (ग) एतेषाम्
  8. एषः गायकः। ——-नाम येशुदासः। (क) एतस्य (ख) एतेषाम् (ग) एतस्याः
  9. एतत् नगरम्। ——– नाम हरिद्वारम्। (क) एतस्याः  (ख) एतस्य  (ग) एते
  10. एतौ कृषकौ। ——–कार्यं कर्षणम् । (क) एतेषाम् (ख) एतस्य (ग) एतयोः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങൾ”

वर्षामेघा गताः किमु (भागः १९१) – 10-07-2021

EPISODE – 191

नूतना समस्या –

“वर्षामेघा गताः किमु”

ഒന്നാംസ്ഥാനം

“കർഷകാഃ ഭഗ്നചിത്താഃസ്യുഃ
തോഷോ തേഷാം തു നിർഗതഃ
ഹർഷായ ഹേതുഭൂതാസ്തേ
വർഷമേഘാഃ ഗതാഃ കിമു”

Narayanan N

प्रश्नोत्तरम्(भागः १९१)- 10-07-2021

EPISODE – 191

 

प्रश्नोतत्रम्।

 

 

 

 

  1. दिल्ली ——राजधानी। (क) भारते  (ख) भारतस्य (ग) भारतेन
  2. एतानि ——गृहाणि सन्ति। (क) कृषकाः (ख) कृषकेषु (ग) कृषकाणाम्
  3. एतानि ——पात्राणि सन्ति। (क) पाकशालायाः (ख) पाकशालायाम् (ग) पाकशालया
  4. मेघनादः ——पुत्रः। (क) रावणे (ख) रावणस्य (ग) रावणेन
  5. कृष्णः ——प्रियः। (क) पाण्डवानां । (क) पाण्डवैः (ग) पाण्डवेषु
  6. गङ्गा ——-पुण्यनगरी । (क) भारतीयः  (ख) भारतीयैः (ग)भरतीयानाम्
  7. मार्कण्डेयः ——–भक्तः। (क) शिवस्य  (ख) शिवेन (ग) शिवाय
  8. तत् मम ——–गृहम्। (क) मित्रे  (ख) मित्रेण  (ग) मित्रस्य
  9. सः ——-आराधकः। (क) ललितकलायाः (ख) ललितकलायां (ग) ललितकलासु
  10. एषा ——-नेखनी।(क) भगिन्या (ख) भगिन्याः  (ग) भगिन्याम् 

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARAN T S

“അഭിനന്ദനങ്ങൾ”

प्रकृती हितदायिनी (भागः १९०) – 03-07-2021

EPISODE- 190

नूतना समस्या –

“प्रकृती हितदायिनी”

ഒന്നാംസ്ഥാനം

“അവനം പാണിനൈകേന
താഡനം ത്വപരേണ ച
രക്ഷത്യസ്മാൻ സ്വമാതേവ
പ്രകൃതീ ഹിതദായിനീ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम्। (भागः १९०) – 03-07-2021

EPISODE – 190

 

प्रश्नोत्तरम्।

 

 

 

 

  1. स्वागतकारिणी ——–स्वागतं करोति। (क) जनानां  (ख) जनैः  (ग) जनाः
  2. पण्डितः ——–रचनां करोति। (क) ग्रन्थाः  (ख) ग्रन्थैः  (ग) ग्रन्थानाम्
  3. वनपालकः ——–रक्षणं करोति। (क) वृक्षाणाम्  (ख) वृक्षैः  (ग) वृक्षाः
  4. ते  —— सम्मानं कुर्वन्ति। (क) नर्तक्यः  (ख) नर्तकीनाम्  (ग) नर्तक्याम्
  5. भारतीयाः ——-पूजां  कुर्वन्ति। (क) नद्यः  (ख) नद्याम्  (ग) नदीनाम्
  6. संस्कृभाषा ——–जननी। (क) भारतीयभाषाणाम्   (ख) भारतीयभाषा  (ग) भारतीयभाषाणायै
  7. गणेशः ——-अधिपतिः। (क) गणेषु  (ख) गणानाम्  (ग) गणैः
  8. बृहस्पतिः ——–गुरुः । (क) देवाः (ख) देवेषु  (ग) देवानाम्
  9. भवान् ——–वचनम् अनुसरतु। (क) ज्येष्ठानाम्  (ख) ज्येष्ठाः  (ग) ज्येष्ठेषु
  10. भवती ——- प्रक्षालनं करोतु। (क) पात्राणि  (ख) पात्राणाम्  (ग) पात्रेषु

ഈയാഴ്ചയിലെ വിജയി

RETHI SUBRAMANIAN

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Rethi Subramanian
  • Krishnakumaran T S
  • Adidev C S
  • Shaila Surendran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

संगीतं हि परं वरम्- (भागः १८९) – 26-06-2021

EPISODE – 189

नूतना समस्या –

 

“संगीतं हि परं वरम्”

ഒന്നാംസ്ഥാനം

“താളമേളമനോരമ്യം
തന്ത്രീലയസമന്വിതം
ലോലരാഗവിലോലം ച
സംഗീതം ഹി പരം വരം”

Narayanan N

PRASNOTHARAM (भागः १८९) – 26-06-2021

EPISODE – 189

 

 

प्रश्नोत्तरम्।

 

 

 

  1. ———-स्नुषा सीता। (क) दशरथः  (ख) दशरथे  (ग) दशरथस्य
  2. ———श्वशुरः दशरथः। (क) सीतायाः  (ख) सीतायै  (ग) सीतया
  3. ——–जामाता रामः । (क) जनकः (ख) जनकस्य (ग) जनकेन
  4. ——–श्वश्रूः  मेना। (क) शिवः  (ख) शिवेन (ग) शिवस्य
  5. ——–पितामहः दशरथः। (क) लवस्य  (ख) लवे   (ग) लवेन
  6. ——–पितामही देवकी। (क) प्रद्युम्नेन  (ख) प्रद्युम्नस्य  (ग) प्रद्युम्ने
  7. ——–आवुत्तः वसुदेवः। (क) कंसे  (ख) कंसेन  (ग) कंसस्य
  8. ——-मातुलः शकुनिः। (क) दुर्योधनस्य  (ख) दुर्योधनेन (ग) दुर्योधने
  9. ——-विमाता सुरुचिः। (क) ध्रुवे  (ख) ध्रुवस्य  (ग) ध्रुवेन
  10. ——-स्यालः शकुनिः।(क) धृतराष्ट्रे  (ख) धृतराष्ट्राय (ग) धृतराष्ट्रस्य

ഈയാഴ്ചയിലെ വിജയി

Jayasree Subramanian

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Jayasree Subramanian
  • Bhavya N S
  • Adidev C S
  • Sanika Sajeev
  • Dawn Jose

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”