डो. डी. बाबू पोल् दिवंगतः।

तिरुवनन्तपुरम्-  भूतपुर्वः अतिरिक्तमुख्यसचिवः इदानीन्तनः किफ्बी भरणसमित्यंगं च डो. डी. बाबू पोल् वर्यः ऐहिकात् बन्धात् मुक्तः अभवत्। हृदयाघातेन आसीदन्त्यम्। स ७८ वयस्कः आसीत्। इदानीं नवकेरलनिर्माणपद्धतेः उपदेशरूपेणापि प्रवर्तमानः आसीत्।

     १९४१ तमे वर्षे एरणाकुलं मण्डले कुरुप्पंपटी स्थले आसीदस्य जन्म। कुरुप्पंपटी एं.जी.एं उच्चतरविद्यालयात् प्राथमिकशिक्षां समाप्य स आलुवा यूणियन् क्रिस्त्यन् कलाशाला. अनन्तपुरी तान्त्रिककलाशाला, मद्रास् विश्वविद्यालयः इत्यादिॆभ्यः उन्नतबिरुदं सम्पादयामास। पुनः भारतीय-प्राशासनिक-सेवा परीक्षामुत्तीर्य मण्डलाधिपरूपेण वृत्तिमकरोत्। इटुक्की जिल्लायाः रूपवत्करणादारभ्य वर्षत्रयं तत्र मण्डलपालः आसीत्।

     केरलस्य सांस्कृतिकमण्डले लब्धप्रतिष्ठः स नैकान् ग्रन्थानपि रचयामास।

Leave a Reply

Your email address will not be published. Required fields are marked *