जालियन् वालाबाग् वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदं प्राकटयत्।

लण्टन्- १९१९ तमे वर्षे जालियन् वालाबाग् स्थले सञ्जातायां वृन्दहत्यायां ब्रिट्टन् राष्ट्रेण खेदः प्रकटितः। ब्रिट्टन् प्रधानमन्त्री तेरेसा मेय् वर्या ब्रिट्टीष् संसदि एवं खेदं प्राकटयत्। भारतस्य इतिहासे अतीव रक्तरूषितेेयं घटना १९१९ एप्रिल् १९ दिनाङ्के सञ्जाता। अस्याः घटनायाः शततमं वार्षिकम् आचरितुं भारतं सन्नह्यते। एतस्मिन्नन्तरे एव ब्रिट्टन् राष्ट्रस्य खेदप्रकचनम्।
जालियन् वालाबाग् क्रीडाङ्गणे शान्तिमार्गेण अधिवेशनम् आयोजयतः सहस्रसंख्यकान् जनान् प्रति जनरल् डयरस्य आज्ञानुसारं ब्रिट्टीष् रक्षिदलं गोलिकां प्राहरत्।
प्राकारेण परिवृतमासीत् क्रीडास्थलम्। तस्य कवाटवातायनादीनि पिहितानि आसन्। एतस्मिन्नवस्थायां तान् जनान् प्रति गोलिकाप्रहारार्थं जनरल् डयर् अनुज्ञामदात्। स्त्रियः शिशवश्च सम्भू. सहस्रपरिमिताः जनाः अस्यां घटनायां कालकबलीभूताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *