न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालः – शपथमग्रहीत्।

नवदिल्ली- सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः पी.सी.घोष् वर्यः भारतस्य प्रथमः लोकपालत्वेन शपथं गृहीतवान्। दिल्ल्यां राष्ट्रपतिभवने आयोजिते अधिवेशने राष्ट्रपतिः रामनाथ कोविन्द् वर्यः शपथं ग्राहयति स्म। उपराष्ट्रपतिः वेङ्कय्या नाय्टू वर्यः, प्रधानमन्त्री नरेन्द्रमोदीवर्यः मुख्यन्यायाधीशः रञ्जन् गोगोय् प्रभृतयः समारोहे भागमभजन्।
२०१७ मेय् मासे सर्वोच्चन्यायालयात् वृत्तिविरतः घोष् वर्यः जूण् मासे राष्ट्रिय-मानवाधिकार-आयोगे अङ्गत्वेन प्रवर्तितवान्।
सर्वोच्चन्यायालयस्य आदेशानुसारमेव अधुना लोकपालस्य नियुक्तिः जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *