PRASNOTHARAM – 30-03-2019

 

 

प्रश्नोत्तरम्।

 

 

 

  1. रमेशः इतस्ततः ———।(क) भ्रमति  (ख) भ्रमतः  (ग) भ्रमन्ति
  2. वयं तत्र  ——–। (क) अगच्छम् (ख) अगच्छाव (ग) अगच्छाम
  3. सूर्यः अस्तं  ———। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यसि
  4. वैद्यः औषधं  ———। (क) यच्छति (ख) यच्छसि (ग) यच्छतः
  5. शिष्याः गुरुम् ———। (क) अपृच्छत् (ख) अपृच्छतां (ग) अपृच्छन्
  6. दीपकः ———-भवति । (क) प्रकाशेन (ख) प्रकाशाय (ग) प्रकाशम्
  7. सर्वे ———- कुर्वन्ति । (क) परिश्रमः (ख) परिश्रमेण (ग) परिश्रमम्
  8. जलं  ——- अस्ति। (क) कूपः (ख) कूपे (ग) कूपम्
  9.  ——– मधुरं वदन्ति । (क) शुकेन (ख) शुकाः (ग) शुके
  10. ——–भटाः पतति । (क) अश्वः (ख) अश्वैः (ग) अश्वात्

 ഈയാഴ്ചയിലെ വിജയി

Anjana. M.S. LFCHS IJK

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana. M.S. LFCHS IJK
  • Narayanan Mumbai
  • Maneesha Joseph
  • Sivaranjini M V
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 30-03-2019

  1. Anjana. M.S. LFCHS IJK says:

    1.भ्रमति
    2.अगच्छाम
    3.गमिष्यति
    4.यच्छति
    5.अपृच्छन्
    6.प्रकाशाय
    7.परिश्रमम्
    8.कूपे
    9.शुकाः
    10.अश्वात्

Leave a Reply to Anjana. M.S. LFCHS IJK Cancel reply

Your email address will not be published. Required fields are marked *