प्रलयानन्तरकेरलं नवोत्थानमूल्यानि च पाठ्यपुस्तकेषु अन्तर्भावयति।

तृशूर्- राज्यस्तेषु पाठ्यपुस्तकेषु नवोत्थानमूल्यानि प्रलयानन्तरकेरलं च अन्तर्भावयति। 2021 तमे वर्षे पाठ्यपुस्तकानां परिवर्तनं भविता। तदानीं एतान् विषयान् पठितुं छात्राः अवसरं लभेयुः। पाठ्यपद्धतिपरिष्करणमनुबन्ध्य सञ्चालितेषु  विचारसत्रेषु एष एव विषयः उन्नीतः।

     विचारसत्रेषु समाकलितान् विषयान् पाठ्यपद्धतिपरिष्करणसमितेः नयरेखायां अन्तर्भावयति। 2020 तमे वर्षे आगस्त् मासावधि पाठ्यपद्धतिपरिष्करणस्य सर्वाणि प्रवर्तनानि सम्पूर्य पाठपुस्तकानि मुद्रणार्थं देयानि इति सर्वकारस्य आशयः 2021 वर्षे एतानि पुस्तकानि छात्रेभ्यो दातुं शक्यते।

     फेब्रुवरी प्रथमवारे गतसप्ताहे च विचारगोष्ठ्यः समभवन्। पञ्चवर्षगवधिकमेव पाठ्यपद्धतिपरिष्करणस्य समयः।

Leave a Reply

Your email address will not be published. Required fields are marked *