कण्णूर् परियारं वैद्यकीयकलालयः सर्वकारेण स्वायत्तीकृतः।

तिरुवनन्तपुरम्- परियारं वैद्यकीयकलालयम् अनुबन्धस्थापनानि च स्वायत्तीकृत्य सर्वकारेण आदेशो दत्तः। एतदर्थं नैयामिकान् अन्तरायान् दूरीकर्तुं पूर्वमेव विधानसभायाम् अन्वादेशः प्रस्तुतःआसीत् सर्वकारेण।

     परियारं सहकारि चिकित्सालयः तथा प्रागतिक-वैद्यकीयसेवा, एवम्  तदनुबन्धसंस्थाः वैद्यकीय-दन्तीयकलालयौ, अनुवैद्यकलालयः इत्यादयः राजकीयवैद्यशास्त्रपठनविभागस्य प्रत्यक्षनियन्त्रणे आनीयन्ते। अधिकारविनिमयः यावत् पूर्णं भविष्यति तावत् अस्य नियन्त्रणं कण्णूर् मण्डलाधिकारिणे निक्षिप्तं भविता।

     अनेन एं.बी.बी.एस्. पठनस्यकृते 100 जनाः बी.डी.एस्. पठनस्य कृते 60 जनाश्च प्रवेशार्हाः भविस्यन्ति, येषां  सर्वकारीणे शुल्के पठनं कर्तुं शक्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *