केरल साहित्य अक्कादमी पुरस्काराः घोषिताः।

तृशूर्- २०१७ वर्षस्य केरल-साहित्य-अक्कादमीपुरस्काराः घोषिताः नोवल् विभागे वी.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् उत्कृष्टकृतित्वेन चितम्। कविताविभागे वीरान् कुट्टीवर्यस्य मिण्टाप्राणी इति कवितायाः कृते एव पुरस्कारः।

     अन्ये पुरस्काराः एवम्-

कथा- इतरचराचरङ्ङलुटे चरित्रपुस्तकम्- अय्मनं जोण्,

नाटकम्- स्वदेशाभिमानी – एस्.वी. वेणुगोपन् नायर्,

साहित्यविमर्शः- कवियुटे जीवचरित्रम्- कल्पट्ट नारायणन्

     २५००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। डो. के.एन्. पणिक्कर्, आट्टूर् रविवर्मा इत्येतयोः अक्कादमी विशिष्टाङ्गत्वमदात्। ५०००० रूप्यकाणि सुवर्णपतकं प्रशस्तिपत्रं च अस्मिन् पारितोषिके भवन्ति।

     समग्रयोगदानाय पुरस्काराः एवम्- सी.वी. बालकृष्णन्, यात्राविवरणम्, वी.आर्. सुधीष्- बालसाहित्यम्, एन्.जे.के. नायर्- वैज्ञानिकसाहित्यम्, जयचन्द्रन् मोकेरि- आत्मकथा, रमा मेनोन् – विवर्तनम्, चोव्वल्लूर् कृष्णन् कुट्टी – हास्य साहित्यम्।

One Response to केरल साहित्य अक्कादमी पुरस्काराः घोषिताः।

  1. shaji mathew vadakkan says:

    sanskrit modal question

Leave a Reply

Your email address will not be published. Required fields are marked *