जन्मदिने वर्णवस्त्रं धृत्वा आगच्छन्ति चेत् छात्राः दण्डं नार्हेयुः। अध्यापकेभ्यो निर्देशः।

तिरुवनन्तपुरम्- जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयमागन्तुं छात्राः प्रभवन्ति। तादृशाः छात्राः न दण्डार्हाः इति सार्वजनीन-शिक्षानिदेशकः सूचनाद्वारा अध्यापकान् आवेदयत्। कातरैन् जे.वी. इति छात्रायाः आवेदनानुसारमेव एष निर्णय इति शिक्षानिदेशककार्यालयवृत्तानी सूचयन्ति।

जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयं गतवती सा। तदानीम् अध्यापकैः सा भर्त्सिता तथा मानसिकपीडनं च अनुभूता इति कातरैन् आवेदयति। तदनुसारमेव निदेॆशकस्य इयं सूचना। इतःपरं जन्मदिने गणवस्त्रं विना वर्णवस्त्रं धृत्वा यः कोपि आगच्छति ते पीडिताः निन्दिता वा न भवेयुः। कार्यमिदं सर्वकारीय-निजीयविद्यालयेषु सममेव बाधकं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *