पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय।

कल्पट्टा- ऐषमः पद्मप्रभापुरस्कारः कल्पट्ट नारायणन् वर्याय समर्प्यते। प्रसिद्धः कविः आख्यायिकाकारः निरूपकश्च भवति कल्पट्ट नारायणन्। ७५००० रूप्यकाणि पद्मरागखचितं फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति।

     एं मुकुन्दन् वर्यस्य आध्यक्ष्ये  एं एन् कारश्शेरि सारा जोसफ् इत्येताभ्यम् अङ्गाभ्यां युक्ता समितिरेव एनं वर्यं पुरस्काराय अचिनोत् इति पद्मप्रभानिधेः अध्यक्षः एं.पी. वीरेन्द्रकुमार् वर्यः सूचितवान्। आधुनिक मलयालकवितायां नूतनसरणेः प्रयोक्ता भवति कल्पट्ट नारायणन् इति विधिनिर्णयसमितेः अभिप्रायः।

  बषीर् पुरस्कारः, डो. टी. भास्करन् नायर् पुरस्कारः, मस्कट् प्रवासि मलयालीपुरस्कारः, वी.टी. कुमारन् पुरस्कारश्च इतः पूर्वं अनेन प्राप्ताः।

 

Leave a Reply

Your email address will not be published. Required fields are marked *