विद्यालयीयकलोत्सवः आलप्पुषायाम्, सज्जीकरणानि पुरोगच्छन्ति।

आलप्पुषा- ५८ तमः केरल-विद्यालयीय-कलोत्सवः डिसम्बर् ७,८,९ दिनाङ्केषु आलप्पुषायां सम्पत्स्यते। उच्चतरविद्यालय-उच्चविद्यालयकलोत्सवौ  संस्कृतोत्सवः अरबी कलोत्सवश्च सम मेल भविष्यन्ति।  कलोत्सवार्थं सज्जीकरणानि  अन्तिमघट्टे जातानि। मत्सरार्थं २९ वेदिकाः सन्ति। आहत्य १२००० पस्पर्धयिषवः भवन्तीति प्रतीक्षते।

     मत्सरार्थं पञ्जीकरणं डिसम्बर् ६ दिनाङ्के प्रातः नववादने भविता। तदर्थं आलप्पुषा सनातनधर्मविद्यासंघस्य उच्चतर विद्या य १४ प्रकोष्ठाः सज्जीकृताः। मत्सरार्थिनां कृते  आवास व्यवस्था १२ विद्यालयेषु सज्जीकृता। पानीयं जलं प्रसाधनसौविध्यानि  च एषु विद्यालयेषु यथेच्छं स्थापयिष्यति।

     संस्कृतनाटकं दशम्यां वेदिकायां अन्ये  कार्यक्रमाः १६,१७,१८,२१ वेदिकायां च सम्पत्स्यन्ते। महाप्रलयानन्तरं सर्वेषु रङ्गेषु व्ययन्यूनीकरणंनिर्दिष्टमित्यनेन  अस्मिन् वर्षे  कलोत्सवं दिनत्रयेण समायोजयितुं निरणयत्। तद्वत् संस्कृतोत्सवेन समं आयोज्यमानं विचारसत्रं  पण्डितसमादरणं च अस्मिन् वर्षे  जहाति  स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *