कृतकचन्द्रविन्य़ासार्थं चीनाराष्ट्रस्य उद्यमः।

बेय्जिङ्- नगरेषु वीथीदीपानां स्थाने कृतकचन्द्रविन्यासार्थं चीनाशास्त्रज्ञाः सज्जाः भवन्ति। एतत् सिचुवान् प्रविश्यायां चेङ्गुडु नगरस्य उपरि स्थापनार्थं पद्धतिराविष्कृता। २०२० तमे वर्षे पद्धतिरियं पूर्णा भविता इति सयन्स् आन्ट् टेक्नोलजी दैनिकी आवेदयति।

      भौमोपरितलात् ५०० कि.मी. औन्नत्ये भ्रमणपथे एव महादर्पणयुक्ताः उपग्रहरूपाः कृतकचन्द्राः स्थाप्यन्ते। मनुष्यनिर्मितात् एतस्मात् चन्द्रात् प्रभूतं सूर्यप्रकाशं भूमौ प्रतिफलितुं श्क्यते। साधारणतया चन्द्रात् लब्धस्य प्रकाशस्य अष्टगुणितं प्रकाशम् अस्माल्लभते इत्यावेदनम्।

     कृतकचन्द्रस्थापनपद्धतेः ऊर्जलाभमपि लक्ष्यीक्रियते। भूमौ पतन् प्रकाशः वीथीदीपस्य स्थानं वोढुं प्रभवतीति सिन्हुवा नामकः चीनामाध्यमः आवेदयति।

Leave a Reply

Your email address will not be published. Required fields are marked *