युनेस्को विश्वपैतृकपट्टिकायां त्रीणि केन्द्राण्यपि।

न्यूयोर्क- केनियास्थं ड्रैस्टोण् ओमान् राष्ट्रस्थं पुरातननगरं, सौदी अरेभ्यास्थः मरुशाद्वलश्च विश्वपैतृकपट्टिकायां स्थानमलभन्। बह्रैन् राष्ट्रे सम्पन्ने ४२तमे विश्वपैतृक-समित्यधिवेशने एवेदं प्रख्यापनमभवत्।

     केनियायाः मिगोट्टी नगरस्य उत्तरपश्चिमदिशि स्थितं तिमिलिच् ओहिङ्गा इत्यभिधं शिलास्तूपं षोडशशतकस्य सृष्टिः भवति। ११-१५ शतकयोः मध्ये सजीवं स्थितानि ओमान्  पुरातन नौकास्थानपत्तनसमीपस्थानि अवशिष्टानि।

     पूर्व अरेभ्या उपद्वीपस्था मनोहरा सृष्टिर्भवति सौदी अल् अहस् मरुशाद्वलः। नदैः उद्यानैः कूपैः इतिहासप्रासादैः च आकर्षकं भवति अल् अहस्।

Leave a Reply

Your email address will not be published. Required fields are marked *