न्युननर्दावस्था श्व भविता इति चक्रवातनिरीक्षणकेन्द्रम्, मत्स्यकर्मकराः सागरात् प्रतिनिवर्तन्ताम् इति जाग्रतानिर्देशः।

तिरुवनन्तपुरम्- न्यूनमर्दं श्वः रुपं प्राप्स्यति इति चक्रवातसूचनाकेन्द्रस्य़ अवधानतानिर्देशः। लक्षद्वीपस्य समीपं रूपं प्राप्तः न्यूनमर्दः चक्रवातरूपेण परिवर्तनाय साध्यतां प्रवक्ति। ५० कि.मी. प्रतिहोरं वेगतायां वातः भविष्यतीत्यतः मत्स्यबन्धनार्थं सागरं गताः कर्मकराः प्रतिनिवर्तन्ताम् इति निर्दिष्टाः।

पूर्वं रविवासरात् प्रभृति न्यूनमर्दस्य साध्यता प्रतीक्षिता। परं श्वः एव भविता इत्यधुना सूचयति। न्यूनमर्दः चक्रवातरूपेण परिवर्त्य ओमान् तीरं प्रति प्रस्थास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *