भारतस्य नीतिव्यवस्था अतिशक्ता – मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः।

नवदिल्ली- भारतस्य नीतिन्यायव्यवस्था विश्वे सर्वशक्ता इति सेवातः निवर्तमानः मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः अवदत्। अतिशायनसंख्याकान् व्यवहारान् प्रचालयितुं शक्ता भवति अस्माकमियं व्यवस्था। सेवातः श्वः निवर्तमानः न्यायाधीशः स्वकीये आपृछने वेदिकायामेवमवदत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशः स्ववर्गलैङ्गिकता आगस्कारिणी नास्तीति निर्णयः इत्यादीन् बहून् व्यवहारनिर्णयान् प्रदाय एव एष वर्यः सेवायाः विरमते।

सत्यस्य पृथक् वर्णं नास्ति सत्येन सह सधैर्यं वर्तिष्य़े इति स अवदत्। दरिद्रस्य सम्पन्नस्य च अश्रूणि समानानि।
जनानां पूर्वचरितं निरीक्ष्य न कदापि मूल्याङ्कनमकरवम्। प्रत्युत तेषां प्रवर्तनानि अवलोक्यैव विधिनिर्णयं कृतम्। इतरराष्ट्रापेक्षया सत्यपथात् भारतीयन्यायाधिपाः न व्यतिचलन्ति इत्यपि दीपक् मिश्रा वर्यः न्यगादीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *