कन्यास्त्रियं विरुध्य विवादपरामर्शः- सामाजिकस्य पी.सी. जेर्ज् वर्यस्य कृते विषमवृतिः बलिष्ठा अभवत्।

कोट्टयम् – विवादपरामर्शाः पि.सि. जोर्ज् वर्यं विषमवृत्ते अपातयन्। मुख्यपुरोहितेन पीडिता इत्यावेदयन्तीं कन्यास्त्रियं अपमानयन् तेन कृतः परामर्श एव व्यवहारहेतुः। राष्ट्रिय वनिता आयोगस्य पुरतः आगत्य विशदीकरणं दातव्यमिति आदेशं विरुध्य उच्चन्यायालये द्विवारं समर्पितम् आवेदनं स प्रतिगृहीतवान्।

विवादपरामर्शकारणात् सप्तेम्बर् २० दिनाङ्के नवदिल्यां वनितायोगस्यास्थानमागत्य विशदीकरणं दातव्यमित्यासीत् आयोगाध्यक्षायाः निदेशः।

अयं निदेशः प्रत्यावर्तनीय इति सूचयन् पूञ्ञार् मण्डलस्य सदस्य पी.सी. जोर्ज् वर्यः उच्चन्यायालये व्यवहारं समर्पितवान्। ततः आवेदनस्य स्थायित्वं न भवेदिति न्यायालयेन सूचितम्। अतः वनिता आय़ोगस्य पुरतः विशदीकरणम् अधुना तस्य कृते अनिवार्यं भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *