गान्धिदर्शन् पुरस्कारार्थं दलै लाम वर्यः चितः, श्रेष्ठः मुख्यमन्त्री पिणरायि विजयः।

 

तिरुवनन्तपुरम्- गान्धी ग्लोबल् फौण्टेशन् संस्थानस्य गान्धीदर्शन् अन्ताराष्ट्रपुरस्कारं दलै लामा वर्यः प्राप्तवान्। लक्षत्रयरूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। श्रेष्ठस्य मुख्यमन्त्रिणः कृते पुरस्कारं केरलमुख्यमन्त्री पिणरायि विजयः अलभत। श्रेष्ठसामाजिकपुरस्कारं केन्द्रमन्त्री अरुण् जेटली वर्यः अलभत। आत्मीयसेवापुरस्कारार्थं श्री श्री रविशङ्कर् वर्यः मार्तोमा सभा मुख्यपुरोहितः फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यश्च चितौ। मानवीय सेवापुरस्कारार्थम् आदिवासीवैद्या लक्ष्मिक्कुट्टी वर्या चिता।
स्वास्थ्यरंगस्य पुरस्कारार्थं कोट्टयं वैद्यकीयकलालयस्थः अध्यापकः टी.के. जयकुमारः पुरस्कारमलभत। प्रौद्योगिकपुरस्कारार्थं एं.ए. यूसफली, बी.आर्. षेट्टी, बी. गोविन्दश्च चिताः। मानवस्नेहपुरस्कारः यशश्शरीराय जोसफ् पुलिक्कुन्नेल् वर्याय मरणानन्तरबहुमतिरूपेण दीयते। तिरुवनन्तपुरं, नवदिल्ली, बंगलूरु इत्येतेषु नगरेषु पुरस्कारवितरणं भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *