केरलप्रतिरूपं पुनरपि अन्वर्थमभवत्। प्रलयानन्तरं सांक्रमिकरोगप्रतिरोधे विजयमवाप – स्वास्थ्यमन्त्री।

कोच्ची- बृहतः विपदः सहयोगप्रवर्तनेन केरलराज्यं पारमानीतमि समाश्वासे वर्तते इति केरळीय स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। निपा विषाणुबाधनात् पश्चात् प्रलयानन्तरसांक्रमिकरोगादपि आरोग्यकेरलं रक्षामवाप इत्यस्मिन् विषये सन्तुष्टास्मीति स जगाद।

केरलप्रतिरूपं पुनरपि सार्थकमभवत्। आविश्वं प्रलयदुरन्तानन्तर-सांक्रमिकरोगाणां चरिते अवगते अधिका आशङ्का जाता। परन्तु सम्यगासूत्रितेन प्रवर्तनेन सांक्रमिकरोगप्रतिरोधे वयं विजयिनः अभवाम।

रोगाणां सफलप्रतिरोधार्थं आयोजिते तत्कालीनचिकित्सालये रुग्णानां संख्या न्यूना जाता। तद्वत् सांक्रमिकरोगाणां सूचना न लब्धा। अतः नियन्त्रकप्रकोष्ठानां तत्कालीन चिकित्सालयानां च प्रवर्तनम् अवसीयते इत्यपि सा अवदत्। तथापि सेवनसन्नद्धानां भिषजां साहाय्येन प्रतिरोधप्रवर्तनानि अनुवर्तिष्यन्ते। सर्वप्रकारान् जलजन्यरोगान् नियन्त्रणविधेयानभवदित्यपि सा असूचयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *