रूप्यकस्य मूल्यं पुनरपि अपचितम्। डोलरं प्रति रूप्यकस्य मूल्यम् अद्य ७२.९२.जातम्।

नवदिल्ली- रूप्यकस्य मूल्यं पुनरपि ऐतिहासिकायां न्यूनतायां पतति। बुधवासरे प्रातः डोलरं प्रति ७२.९२ पदव्याम् आगतम् रूप्यकाणां विनिमयमूल्यम्। विदेश-निक्षेपकाः राष्ट्रस्थविपणीतः परावर्तन्ते इत्येतदेव मूल्यशोषणस्य प्रधानं कारणम्। कुजवासरे १४५४ कोटि रूप्यकाणाम् अंशकान् ते विक्रीतवन्तः। विकस्वरविपणीतः  मुद्रापत्राणि विक्रीय अतिसुरक्षितं डोलरं प्रति निक्षेपं परिवर्तयन्ति निक्षेपकाः। एतदपि रूप्यकस्य मूल्यशोषणे कारणमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *