संस्कृतदिनप्रतिज्ञा।

संस्कृतं मम जीववाणी। तस्याः समृद्धायां नानाविधायां पूर्विकसम्पत्तौ अभिमानी भवामि। संस्कृतपठनं मम विनय-आत्मगौरव-सदाचार-सामूह्यबोधादीनां सद्गुणानां विकासाय प्रभवति। वसुधैवकुटुम्पबकं, सत्यमेव जयते, सर्वे भवन्तु सुखिनः, इत्यादिभिः आप्तवचनैः राष्ट्रस्य अखण्डताम् ऐक्यं च संस्कृतभाषायां सुरक्षितमिति विवेचयामि। अहं जाति-वर्ग-स्त्री-पुरुषभेदबुद्धिं विना संस्कृतभाषापठने तथा प्रचारणे च सदा सर्वथा प्रयत्नं करोमि। स्नेहमयी माता स्वपुत्रानिव अन्यभाषा अपि आदरिष्ये। जयतु संस्कृतम्। जयतु भारतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *